SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org. Acharya Shn Kailassagarsuri Gyanmandir राम- चिंतयंति तावत्तत्र राजा समागतः तं च विलोक्य सीता स्ववस्त्रेण मुखमाबाद्य भृशं रुदितुं लमा. एवं तां रुदंतीं दृष्ट्वा राजोचे, हे जगिनि ! त्वं कथं रोदिषि ? किं ते दुःखं ? एतानि च ते षण चरित्र नि तवैवांगे तिष्टंतु, त्वं मा विनेषि ? त्वं कस्य प्रिया कस्य च पुत्री ? यस्मिन् वने चैकाकिनी कथं ३१५ तिष्ठसि ? त्वं गर्भवत्यासन्नप्रसवा निर्घृणादपि निर्घृणेन केन दयितेन व्यक्ता ? सर्वे सत्यमाख्याहि? मास्म किष्टाः प्रहं त्वत्कष्टेन कष्टितोऽस्मि तावत्तमंत्री सुमतिर्नामा सीतासमीपे समागत्यैवमत्रवीत, हे सुंदरि ! एष गजवाहनराज्ञो बंधुदेवीराज्ञीकुदयुद्भवो वज्रजंघनामा पुंडरीकपुरेश्वरो महाश्रावको महासत्वः परनारीसहोदरो गजान् गृदीतुं वने समागतोऽभूत्. छपथ स कृतकृत्यो गजान् गृहीत्वात्र समागतोऽस्ति, छात्रागतश्च त्वां दृष्ट्वा तब दुःखेन दुःखि तः पुनः पुनस्त्वां पृति, यतस्त्वं निर्भीका सत्यमाख्याहि ? इति मंत्रिणोक्ते सीता निर्जीका स्वं वृत्तांतं यथातथमाचख्यौ यथाहं जनकराज्ञः पुत्री जामेडलजगिनी श्रीरामपत्नी लक्षणातृजाया दशरथवधूटी सीतानाम्नी एवं स्वं वृत्तांतमुक्त्वा सा तूष्णीकास्थात्. वज्रजंघोऽप्यूचे हे नगिनि सीते ! यथा तव भ्राता नामंडलस्तथा त्वं मां विद्धि, व्यनस्त्वं ममौकस्यागछ ? यतः स्त्रीणां पतिगृहा For Private And Personal Use Only
SR No.020595
Book TitleRam Charitram
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1915
Total Pages367
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy