Book Title: Parshwanathopasargaharini Shasandevi Shree Padmavatimata
Author(s): Nandlal B Devluk
Publisher: Arihant Prakashan
View full book text
________________
શાસનદેવી શ્રી પદ્માવતી માતા)
रचयिता
Jain Education International
स्तात नः धैर्यं प्रदायिनी सम्यग्ज्ञानायै सर्वदा
मातः ! त्वमसि हे पद्मे ! भव्यानां दुःखनाशिनी श्वासे श्वासे शतं स्तौमि स्मरामि च जयामि च सेविका पार्श्वनाथस्य तद्भक्तस्य शुभंकरी मंत्र 'ॐ ह्रीं नमः ' जापात् कष्टान् हरति सर्वदा सम्यग्दर्शनसम्पृकते ! मिथ्यादर्शनहारिण सम्यग्दर्शनलाभाय विबुधजन चतुर्दशसुविधायै देवि ! तुभ्यं नमोनमः संयमे स्थित साधूनां वैयावृत्ये च तत्परे ! संघं चतुर्विधं पाहि सच्चारित्रानुमोदके ! ध्यायन्ते ये नराः पद्मां ह्रीँकाराधिश्वरीं सदा शीघ्रं भवति संतुष्टाः ब्रुवन्ति मुनिसत्तमाः तव कृपया सर्वार्थं सिध्यते क्षणमात्रतः एकावतारिके ! शस्ते ! केवलं देहि मे शिवम् सरल सुशीला शासन भक्तिरक्ता
कुंभादवर्णलता पद्मावती जयति पार्श्वशपादकमले
पायात् सदा
-
कृष्टि शरणकांक्षिततदानदक्षान्
सा
For Private & Personal Use Only
11911
॥२॥
॥३॥
॥४॥
॥५॥
श्री पद्मावत्यष्टकम्
1
1
1
श्री लब्धिविक्रमगुरुपाप्रात्प पू. आचार्यदेव राजयशसूरीश्वरजी म. सा. सेव्या-सुरासुर-नैरः जिनभक्ति भाभिः पूज्या समस्त-गुणवन्निखिलोपचारैः ध्येया महासुमुनिभिः शुभ-योग-दक्षैः, पद्मावती जयति शासन पुण्यलक्ष्मी ॥ जेनैः जिनागम-परैस्तु विभात काले, संस्मृत्य वै नवपदात्मक - मन्त्रराजं स्मार्या ततः सफलता शुचिता प्रदात्री, पद्मावती जयति शासन पुण्य-लक्ष्मीः ॥ एकाक्षरी परम-मन्त्रपद प्रतिष्ठा, संसाधकाय विमलाय मनोनकूलं दातुं सदैव सबला सफला वरेण्या, पद्मावती जयति शासन पुण्य-लक्ष्मीः षट्कोण - होम - परितृपरा शरण्या, जैनेंद्र शासन-समुन्नति-मादधाना मातस्त्वमेव मसि भो शिशुपाल - लक्ष्या, पद्मावती जयति शासन पुण्य-लक्ष्मीः शीघ्रातिशीघ्र फलदा लवजाप - तृष्टा, संमग्न शुद्ध मनसा स्तुत-स्तोत्र - मात्रात् काचित् प्रभावलय-दर्शन-तोषिताशा, पद्मावती जयति शासन पुण्य-लक्ष्मीः रोगस्य नाशकरणे चतुरास्ति वैद्या, दारिद्रय दुःखदलने धनदोपमा सा
॥६॥
॥७॥
11211
11
५५५
www.jainelibrary.org

Page Navigation
1 ... 681 682 683 684 685 686 687 688