Book Title: Nyayamanjari Granthibhanga
Author(s): Chakradhar, Nagin J Shah
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 8
________________ विषयनिर्देशः Introduction 1-14 प्रथमे आह्नि के प्रमाण मामान्यलक्षणं प्रमाणविभागश्च द्वितीये आह्निके प्रत्यक्षानुमानोपमानप्रमाणविचारः ४४-७० तृतीये आह्निके शब्दप्रमाण प्ररूपणम् चतुर्थे आह्निके वेदप्रामाण्यनिरूपणमथर्ववेदप्रामाण्यस्थापनं स्मृत्यागमादिप्रामाण्यव्यवस्था च९४-१२९ पञ्चमे आह्निके जातिनिरूपणम् १३०-१५७ षष्ठे आह्निके पदस्वरूपवर्णनम् १५८-१८१ सप्तमे आह्निके आत्मतत्त्वप्रतिपादनं क्षणभङ्गनिरासश्च १८२-१९८ अष्टमे आहिके शरीरेन्द्रियार्थबुद्धिप्रवृत्ति दोषप्रेत्यभावफलदुःखरूपाणां प्रमेयाणां निरूपणम् १९९-२०९ नवमे आहिके अपवर्गविचारः २१०-२२५ दशमे आह्निके संशय-प्रयोजन-दृष्टान्त-सिद्धान्तावयवविवरणम् २२६-२३२ एकादशे आहिके तर्क-निर्णय-वाद-जल्प-वितण्डा-हेत्वाभास-छल-विवेचन २३३-२४१ द्वादशे आह्निके जाति-निग्रहस्थानव्याख्या २४२-२४६ पत्रखण्डानि २४०-२५१ न्यायमञ्जरीप्रन्थिभङ्गगतान्यवतरणानि २५२-२६० न्यायमञ्जरीग्रन्थिभङ्गनिर्दिष्टानि प्रन्थग्रन्थकारादिनामानि २६१-२६४ न्यायमञ्जरीप्रन्थिभङ्गगता दार्शनिकशब्दाः २६५-२७६ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 312