Book Title: Nyayamanjari Granthibhanga
Author(s): Chakradhar, Nagin J Shah
Publisher: L D Indology Ahmedabad
View full book text
________________
का०पृ०२८७, वि०पृ० ३१४ ]
न्यायमञ्जरीप्रन्थिभङ्गः
१३५
विच्छिन्न सिक्थलक्षणेति । विच्छिन्नानां भिन्नानां सिक्थानां कणानां यल्लक्षणमितरस्माद् व्यावृत्तो धर्मः ।
समानवृत्तिसापेक्षमिति । कथं तहि तद्वेदनमित्याह - तत्र सन्निहितत्वादिति । उभयत्रापि साक्ष्यमिति । अनुवृत्तौ व्यावृत्तौ च, गौरयमित्युभयरूपाणां तेषां समुत्पादात् ‘अयम्' इत्यत्र विशेषस्यापि प्रतिभासात् । यौ ब्रूतस्त्वेकरूपत्वमिति । यौ वेदान्तवादि - शाक्यौ । वेदान्तवादिनो हि सामान्यात्मकमेव वस्त्विच्छन्ति, शाक्यास्तु विशेषात्मकमिति ।
यथा कल्माषवर्णस्येति । शबलवर्णस्य । यथेष्टं वर्णनिग्रहो निष्कृष्टस्य वर्णस्य ग्रहणम् ।
परिहृतमाचार्यै: “निष्ठासम्बन्धयोरेककालत्वात् " [व्योमवती पृ० ६९०] इत्यादि वदद्भिः |
ये चेह वृत्ती इति । स्रजि सूत्रं हि व्यासज्य प्रतिपुष्पमेकदेशेन वर्तमानं दृष्टं भूतानां चालेख्यगतानां कण्ठे यो गुणः स्रग्दामादिः स प्रत्येकं सर्वात्मना वर्तमान उपलब्धः ।
का ते व्यसनसन्ततिः । यामभ्यधाद्भवान् -
न याति न च तत्रासीदस्ति पश्चान्न चांशवत् ।
जहाति पू[128B ] नाधारमहो व्यसनसन्ततिः ॥ इति || [ प्र०वा०३.१५१] विशेषेभ्यो व्यतिरिक्ताऽव्यतिरिक्ता वेति । व्यतिरेके जातिरेवोक्ता, अन्यतिरेके तु जातिप्रत्ययस्य निर्विषयत्वम् । नित्याऽनित्या वेति । एकाऽनेका वेत्यर्थः । नित्यत्वे हि सर्वत्रैकत्वमनित्य [त्वे ] तु प्रतिव्यक्त्यन्यत्वादनेकत्वम् । एका चेज्जातिरेव । अथानेका, एकाकारप्रत्ययस्य निर्विषयत्वम् । [तदाश्रिता स्वतन्त्रा वा ] । तदाश्रितत्वपक्षे जातिरेव नामान्तरेणोक्ता | स्वातन्त्र्यपक्षे विषयनियमेन प्रत्ययानुत्पत्तिप्रसङ्गः, गव्यनाश्रिता चेत् सा शक्तिः कथं तत्रैव प्रत्ययविशेषं जनयेत् ।
एकीकरणेन वेति । एकाकारबुद्धिजनकत्वं हि सर्वेषां समानम् ।
१ लिपिकार प्रमादोऽयं यदत्र तेन भङ्गो न लिखितः । २ श्लो० वा० आकृतिवाद । ५७ ३ कोऽयमाचार्यो नाम ? व्योमशिवाचार्या एव जयन्ताभिमता इति मे मतम् । निष्ठासम्बन्धयोरेककालत्वात् इति बचनं व्योमवत्यामुपलब्धं तच्चास्य पुष्टिं विदधाति । अव्यपदेश्य पदविवेचनसन्दर्भेऽपि मया एतन्निर्दिष्टम् द्र० पृ०४४ टि०१ । ४ तुलना - या चाऽवयवशो वृत्तिः स्रसूत्रादिषु दृश्यते । भूतकण्ठगुणादेश्च प्रतिपिण्डं समाप्तितः । श्लो० वा० वनवाद ३५ ॥ ५ श्लो०वा० आकृतिवाद २४ |
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312