Book Title: Nyayamanjari Granthibhanga
Author(s): Chakradhar, Nagin J Shah
Publisher: L D Indology Ahmedabad
View full book text
________________
का०पृ० ३२५, वि०१०३५४ ] न्यायमञ्जरीग्रन्थिमनः पादनात् , अतोऽयमेवोत्पत्तिविधिः' । रेवतीषु वारवन्तीयाख्यगुणविधानाच्च विनियोगविधित्वम् , पशुकामपदसम्बन्धाच्चाधिकारविधित्वम् । अधिकारविधित्वाच्च प्रागुक्तप्र. योगविधित्वमिति ।
___ [माणवकस्थस्येति] “अष्टवर्षे ब्राह्मणमुपनयीत" इत्याचार्यकरणविधिः, आचार्यकरणे आत्मनेपदविधानात् । तत्र च न कटं कुटयं ड्यं.) वा कारयितुं समीपं नीयते माणवकः अपि त्वध्यापयितुमित्ययमेवाध्यापनविधितिः । स चाध्यापनसिद्धया स्वसिद्धिं पश्यन्नध्यापनमाक्षिपन् येन विनाऽध्यापनं न सिद्धयति तदप्याक्षिपतीति माणवकाध्ययनमविनियुक्तमप्याक्षिपति ।
कचिदन्याक्षिप्ते वस्तुनीति । ज्योतिष्टोमे अरुणयैकहायन्या सोमं क्रीणातीति श्रुतम् । तथा 'षट् पदान्यनुनिष्कामति सप्तमं पदमभिगृह्णाति[148A] । अथ यर्हि हविर्धाने प्रवर्तयेयुस्तर्हि तेनाक्षमुपाङ्ग्यात्' इति; षट्पदानि यदाऽसौ गौः सोमक्रयार्थ नीयमानाऽनुनिष्क्रान्ता भवति तदा सप्तमपदात्पांसुं गृह्णीयात् । यहि यदा ऋत्विजो हविर्धाने हविर्धानशकटे प्रवर्तयेयुस्तदाऽनेन पांसुना शकटाक्षमञ्ज्यात् म्रक्षये. दित्यर्थः । तत्र किं क्रयार्थ पदपांसुग्रहणार्थ चैकहायन्यानयनमुत क्रयार्थमेवेति[संशयः] तत्रोभयार्थतामाशय क्रयार्थमेवानयनं स्थापितम् । न हि विशिष्टं देशमनीतया सोमक्रयः कर्तुं शक्यत इति नीयमानायां चावश्यंभावि सप्तमं पदमिति नान्याक्षेपः । ग्राहक इति विधिरुच्यत इति । यद् यत् प्रकरणे पठितं तत् तदविशेषेण 'खले कपोत'न्यायेनात्मीयत्वेन स्वीकरोत्यतश्च 'मदीयस्त्वम्' इत्यनेन रूपेण गृह्णन् ग्राहक इत्युच्यते ।
तेनागृहीतस्य द्वादशोपसदादेरिति । द्वादशोपसत्ताऽहीनस्येति ज्योतिष्टोमे श्रूयते । तत्र यद्यप्येतत् प्रकरणे श्रुतम् तथापि तिम्र उपसदो भवन्तीति वचनान्तरेणोपस. स्त्रयप्राच्या निराकाङ्क्षीकृतो न द्वादशोपसत्तां [148B]प्रकरणश्रतामप्यपेक्षते । यदि हि तस्यापेक्षा स्यात् तदा हीनशब्दो द्वादशाहे [प्रसिद्धो]पि न हीयते दक्षिणयेत्यहीन इति कथश्चित् ज्योतिष्टोमवाचकत्वेन परिकल्प्यवाक्यसमन्वयः क्रियते इति । अत एवेति नियोगेनागृहीतत्वाद् द्वादशोपसदादेर्नियोगापेक्षाया अभावात् सदपि श्रुत्यादिप्रमाणषट्कमध्यपरिपठितं प्रकरा(करणा)ख्यं प्रमाणं न विनियोगकल्पनायां क्षममिति । विस्तरतश्चैतत् प्रथमाह्निके व्याख्यातमिति ।
१ कर्मस्वरूपमात्रबोधको विधिरुत्पत्तिविधिः । अर्थसं० पृ.२० । २ अङ्गप्रधानसम्बन्धबोधको विधिर्विनियोगविधिः । अर्थसं० पृ०२२ । ३ द्र० न्यायरत्नमालाया नायकरत्नव्याख्या पृ० २-१६ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312