Book Title: Nayopadesha Part 1
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 10
________________ मयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः । अङ्काः, विषयः, पृष्ठम् , पङ्क्तिः १०५ फलबलेन वैजास्यकल्पनया तेजःसंयोग मात्रजन्ये पाकरूपोभयजन्ये रूपमात्रजातिरिक्त वा विजातीयचित्रे विजा तीयतेजःसंयोगादेः हेतुत्वोद्भावनम् । ६१ १ 1०६ नव्यनैयायिकप्रकाण्डशिरोमणिभट्टाचार्य मतानुसारिणां चित्रपटे अव्याप्यवृत्तिनानानीलपीतादिरूपाभ्युपगमः एकरूपमितिप्रतीतः समूहकत्वविषयकत्वं, सविषयावृत्तिव्याप्यवृत्तिवृत्तिजातेरव्याप्यवृत्तिवृत्तित्वविरोधस्याप्रामाणिकत्वम् " लोहितो यस्तु" इत्यादि स्मृतिवचनोपष्टम्भकत्वं च । १०७ अव्याप्यवृत्तिनीलादिनानारूपाभ्युपगमे प्रतिबन्ध्य प्रतिबन्धकमावकल्पना गौरवाशङ्का प्राचीनाभिमतामुत्थाप्य पल्लवीकृत्य च नवीनाभिमतं तत्प्रतिविधानं नवीनाभिमतं विस्तरत उपपाद्य दर्शितम् । १०८ प्राचीनमतानुयायिना कृतं नवीनमत खण्डनमुपपाद्य विस्तरतः प्रपञ्चितम् । ६४ ५ १०९ चित्ररूपाभ्युगन्तृप्राचीनमतमेव प्रका रान्तरेण उपपादयतां केषाञ्चित् मत माविर्भावितम् । ११. प्राचीनमत एव किञ्चित् कार्यकारण भावादिलक्षण्यमाश्रयता मतत्रिक क्र. मेण उद्दङ्कितम् । १११ चित्ररूपाभ्युगमपक्ष एव किञ्चिद् वै लक्षण्यमुररीकुर्वतामुच्छतलानां मतं प्र कटीकृतम् । ११२ चित्ररूपे नानाविधोपदर्शितनैयायिक मतं प्रन्थकृता जैन सिद्धान्तावलम्बिन। अपाकृतम् , तत्र सम्मतिटीकाकृद्धचनसम्बादप्रदर्शनम् । १ ३ ११३ शुक्लरूपादिव्यतिरिक्तचित्ररूपाभ्युपगमे प्रन्थकृतापादितस्य शुक्लावयवाच्छेदेनापि चक्षुःसन्निकर्षेण चित्रोपलम्भस्य परिहारप्रकारो नैयायिकैराशङ्कितः। ७२ । अङ्काः, विषयः, पृष्ठम् , पक्तिः ११४ “तत्र त्र्यणुकचित्रं चक्षुषा न गृह्यते" .. इत्याचार्यवचनसम्बादः, ग्रन्थकृदापादितदोषपरिहरणं प्रकारान्तरेण कुर्व तोऽन्यस्याशङ्का नेयायिकेनापाकृता। ७२ १ ११५ उक्तनेयायिकाशङ्काऽपाकरणम् । ११६ अवयवगतोत्कृष्टापकृष्टाभ्यामपि चित्रस्य सम्भवेन नीलेतररूपादिषदकस्यैव चि. त्ररूपे हेतुत्वमित्यतो न निर्वाहः, उत्कर्षापकर्षाश्च विचार्यमाणा अनन्ता एवेत्यत्र सिद्धसिद्धसेनदिवाकरगाथास म्वादकतयाऽभिहिता व्याख्याता च । ५३१० ११७ नव्याभिमताव्याप्यवृत्तिरूपपक्षेऽपि अ वयवगतोत्कृष्टाभ्यामवयविनि तयोरवच्छिन्नयोः अवच्छिन्नस्य नीलस्योत्पत्तिप्रसजनम्, तत्र नैयायिकप्रतिविधान माशय प्रतिक्षिप्तम् । ११८ अनेकवर्णविशिष्टद्रव्यपरिणामाभ्युगम स्यावश्यकत्वेन अव्याप्यवृत्तिनीलादिकल्पेन प्राहकान्तरकल्पनमन्यथोपपत्ते रिति नव्यकल्पनाऽपाकृता । ११९ यथा रूपस्यैकानेकरूपतया चित्रत्वं तथा अखिलस्यैव ग्राह्यग्राहकस्वरूपवस्तुनः चित्रत्वमुपसंहृतम्, तत्र ज्ञानेऽखण्डाकारसखण्डाकारादिबहुविधविषयताभा वतः चित्रत्वं तत्रागमसम्वादश्च । ७७ १० १२० सप्तनयात्मक महावाक्यार्थजज्ञाने प्र माणनयविषयत्वादीनां बहूनामनुभव सिद्धत्वम्। १२१ नैयायिकानां मते विशिष्टवैशिष्ट्यबुद्धि चातुर्विध्य-तत्कारणोपदर्शनम् मूलोप पदर्शिताशेषस्फुटीकरणं व्याख्यायाम्। ७८ ६ १२२ विशेष्ये विशेषणमितिरीत्या बुद्धित्वस्य लक्षणं, तत्रातिप्रसङ्गभावः, विशेष्ये विशेषणमितिरीत्या ज्ञानीयविषयतायाः समूहालम्बनध्यात्तत्वं व्यवस्थापितम्, टीकायां तद्विशदीकरणम् ।. .. ७९ ४ पा

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 210