SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ १८ ] श्रोसिंहतिलकसूरिविरचितं [ जापविधिः - ] reassurस्थानं पूर्व जापोऽस्य पोडशसहस्रः । पीतध्याने योन्याख्यमुद्रया वश्य- सौभाग्यम् ॥ एकाधिविंशतिमसौ त्रिसन्ध्यजापेऽथ वश्यकृद् यदिवा । शश्वदिहाष्टाधिशतं जप्त लाभमदो विशेषेण ॥ अस्यान्तःप्रथमपदैश्चतुर्भिरा देशदा सिवध्याने । आधाय सुरभिमुद्रां विद्या जप्तेह पोडशसहस्राः || निजदेशे जयहेतुर्जयेति विजयाऽन्यदेशजयदाऽसौ । अपराजिता च शत्रोरपराजयेत्यमूर्देव्यः ॥ [ तपोविधिः - ] उपवास रूक्षान्नं आचाम्लत्रितयमपरसचतुष्कम् । आचाम्लमपरयुगं उपवासरुपधिकदशदिवसाः || • [ द्वितीयस्थाने एव विशेषमन्त्रदर्शनं यथा - ] 'ॐ ह्रीँ बाहुबलि - महाबाहुबलिपदात् तु गिरि महागिरितः । वीरादि - बाहुबलये स्वाहा' मन्त्रः सिनिपट्टे || आलिख्य सुगन्धिदलैः सूर्यसहस्रैस्तु जातिकुसुमानाम् । जतः प्रश्ने दक्षिणबाहुस्फुरणे शुभं मदुः ॥ आलिख्य पादुके द्वे परतो बदने सचन्द्रचन्दनतः । सत्पट्टे बाहुबलेः सितपत्रकुमुमैः समभ्यर्च्य ॥ Bread 'a faरिकरम् जप्त्वा शीर्षे कृत्वा शयने च शुभाशुमादेशः ॥ ॥ इति द्वितीयमस्थानविधिः ॥ नमः ।' तृतीयप्रस्थानविधिः । त्रि - द्वादशकेऽन्त्यथतुःपदयुक्ताग्रेऽर्कमुख्यपदयुगतः । पदपट्कादुपविद्यापीठं प्रस्थानमपरं तु ॥ १७२ १७३ १७४ १७५ १७६ १७७ १७८ १७९ १८० १८१
SR No.009992
Book TitleMantraraj Rahasyam
Original Sutra AuthorN/A
AuthorSinhtilaksuri, Jinvijay
PublisherBharatiya Vidya Bhavan
Publication Year1980
Total Pages156
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy