Book Title: Kumarvihar Shatak
Author(s): Ramchandra Gani
Publisher: Jain Atmanand Sabha
View full book text
________________
कुमारविहा
रशतकम्।। ॥१०६॥
चंचनक्षत्रराशिग्रहनिकरपरिक्षिप्तपर्यकभूमिदंडेन स्वर्णधाम्ना परिकरितवपुर्मुईलब्धांबरेण । मुक्तादामावचूलस्थपुटितविकटप्रांतकोटेनिशीथे श्वेतच्छत्रस्य लक्ष्मी कलयति निखिलां यत्र राकाशशांकः ॥१०२॥
अवचूर्णिः-यत्र प्रासाद निशीथे चंचन्नवत्रराशिग्रहनिकरपरिदिप्तपर्यंकनूमिः स्वर्णधाम्ना ऊध्र्वलब्धांवरेण दंमेन परिकरितवपुः राकाशशांकः पृर्णिमाचंजः मुक्तादामानि मुक्ताहाराः तेषां अवचूनाः गुच्छाः तैः स्यपुटिता विषमोन्नताः विवटा विस्तीर्णाः प्रांता अवयवास्तेषां कोटयो यस्य तस्य श्वेतच्चत्रस्य निखितां लक्ष्मी कायति । परिक्षिप्ता व्याप्ता । पर्यकनूमिः परिसरचूमिः। मूमेनि मस्तके लब्धं प्राप्त अंबरं आकाशं वस्त्रं वा येन तेन । परिकरितं विषं वपुर्यस्य सः ॥ १०२॥
नावार्थः-जे चैत्यनी अंदर चनकता नक्षत्रो, राशिओ अने ग्रहोना समूहथी जेणे आसपासनी नूमिने व्याप्त करेसी ने अने सुवर्णना तेजवाला

Page Navigation
1 ... 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254