Book Title: Kumarvihar Shatak
Author(s): Ramchandra Gani
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 228
________________ रविहातकम् ॥ १०॥ अंदर जवाने आकुन-व्याकुन थइ कार उघामवाने माटे गोपीने विनंति करे जे. १०० स्वच्छेदुग्राववेद्यां विचकिलरुचयः स्वर्णवर्णाः सुवर्णस्तंभाभ्यर्णेषु नीलोपलतटनिकरे बर्हिणस्कंधभासः। सास्राः सूर्याश्मभाभिः करिषु च चकिता विस्मिताः पुत्रिकाभिर्यव्याख्यावश्मरंगे दधति नटभटीपाटवं पूःपुरंध्यः ॥ १०५॥ अवचूर्णिः-समें ग्राववेद्यां विचकिन्नरुचयः स्वर्णस्तंनान्यर्णेषु स्वर्णवर्णाः नीलोपनतटनिकरे बहिणस्कंधनासः सूर्याइमनानिः सास्राः सवाष्याः चपुनः करिषु चकिताः पुत्रिकानिः विस्मिताः पृःपुरंध्यः नटनटीपाटवं दधति धरंति । मबिका स्यादिचिकितः । तटं तीरं । स्कंधो गमः । पूःपुरंध्यः नगरनार्यः ॥ १०॥

Loading...

Page Navigation
1 ... 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254