Book Title: Kavyanushasanam Satikam
Author(s): Kashinath Sharma
Publisher: Kashinath Sharma

View full book text
Previous | Next

Page 292
________________ ६ अध्यायः काव्यानुशासनम् । २७१ स्तुत्यै संशयोक्तिः ससंदेहः। स्तुत्यै अलंकारान्तरगर्भीकारेण प्रस्तुतवस्तुवर्णनाथ संशयस्योक्तिनि- . र्णयान्ता अनिर्णयान्ता वा भेदकस्यानुक्तावुक्तौ वा ससंदेहः । निदर्शने दृष्टान्तेन दार्टान्तिकं समर्थ्यते, तेनास्य लक्षणस्यातिव्याप्तिः । सत्यम् । उभयत्रापि तत्र समर्थ्यसमर्थकभावो गम्यते किं तु यथार्थान्तरन्यासे न तथा तयोः । अर्थान्तरन्यासे हि समर्थ्यस्य खकण्ठेनोपात्तस्य समर्थनम् । अन्योक्तौ तु न तत्तथा । निदर्शने च यद्यपि खकण्ठेनोपादानं समर्थ्यस्य तथापि न तत्र विशेष प्रति सामान्यस्य समर्थकभावः । अपि तु सामान्यविशेषौ प्रति विशेषस्य । यतो दृष्टान्तस्य विशेषरूपतयैव प्रतिविम्वभावः संगच्छत इति पृथगवस्थित एवायम् ॥ स्तुत्यै इति । स्तुतये यत्संशयवद्वचः प्रयुज्यते तत्र संदेहालंकारसंज्ञा । सह संदेहेन अनिश्चयेन वर्तत इति कृला । त्रिधा खलु संदेहवद्वचो भवति । संदेहस्य प्रतिपादकत्वेन अलंकारान्तरच्छायां गर्भीकृत्यासंदेहेऽपि संदेहस्येव जननेन चेति । संशयश्च शुद्धसंकीर्णमूढभेदात्रेधा । तत्र शुद्धः प्रति. पाद्यो यथा--'वामेक्षणे स्फुरति धीः पुरुषस्य कष्टं स्याद्वा न वेति विदधाति गतागतानि । नार्याः पुनः प्रमदनिर्भररूपमास्ते तन्नास्ति यद्विनिमयादशुभं शुभं वा ॥' अत्र संदेहनिष्ठत्व-7 मेवेति शुद्धः संदेहः । संकीर्णो यथा---'गिरिरयममरेन्द्रेणाद्य निर्मूलपक्षः क्षतगरुदसुरेशैः किं कृतो वैनतेयः । अपरमिह मनो मे यः पितुः प्राणभूतः किमुत वत स एष व्याततायुर्जटायुः ॥' अत्र स्थाणुर्वा पुरुषो वेतिवत्पश्चात्पारमार्थिकेऽपि वस्तुनि परामर्श उदेतीति संकीर्णः संदेहः । यथा किमेष जटायुरिति । पूर्वत्र तु कष्टस्य भविष्यत्वेन भावाभावावुभावपि संदिग्धौ । कदाचन तृतीयस्याप्युपेक्षणीयन्यायेन मध्यरूपस्य प्रादुर्भावसंभावनमित्यनयोर्विवेकः । मूढो यथा—'स्पन्दते दक्षिणं चक्षुः फलकाङ्क्षा न मे क्वचित् । न च मिथ्या मुनिवचः कथयिष्यति किं खिदम् ॥' अत्र न संदेहनिष्टता नापि विद्यमानस्य वस्तुनोंऽशेन परामर्श इति मूढः संदेहः । यथा ह्यगृहीतसंकेतस्यापूर्वपदार्थादर्शने सति किमिदं स्यादिति पदार्थानध्यवसानमित्येवंरूप इत्यर्थः । तदेवं प्रतिपाद्यः संदेहो निदर्शितः ॥ उत्पाद्यो यथा--'व्यालवन्तो दुरारोहा रत्नवन्तः फलान्विताः । विषमा भूभृतस्तेभ्यो भयमाशु प्रमादिनाम् ॥' व्यालाः सर्पाः, दुर्जनाश्च । दुरारोहा दुःखोत्कलनीयाः, चिरकालप्रत्यासत्तिलाभाश्च । रत्नान्युपलविशेषाः, गुणवन्तश्च । भूभृतः पर्वताः, राजानश्च । इत्येतस्माद्वचसः प्रतिपत्तुः पर्वतराजविषयः संदेह उपजायते । अलंकारान्तरच्छायागीकारेण जन्यस्तु 'सरोजपने-' इत्यादिना उदाहृतः । एतेषु संदेहवत्सु वचनेषु बहुधा प्रवृत्तेपु प्रथमस्य प्रतिपाद्यसंदेहपक्षस्य रसभावतदाभासालंकारेष्वन्तर्भावः । वितर्कस्य हि व्यभिचारिणः सद्भावादवश्यं क्वचिद्रसेऽङ्गता भवत्यत एव रसादिसद्भावेनान्तरीयकत्वेन तदाभासतापि भवतीति । द्वितीयस्य तु १. 'ससंदेहा' स्यात्..'

Loading...

Page Navigation
1 ... 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376