Book Title: Kavyanushasanam Satikam
Author(s): Kashinath Sharma
Publisher: Kashinath Sharma
View full book text
________________
८ अध्यायः ]
वाक्यत्वम्, दुष्करचित्रादिसर्गत्वम्, स्वाभिप्रायखनामेष्टनाममङ्गलाङ्कितसमाप्तित्वम्, इति ।
काव्यानुशासनम् ।
३३५
अर्थवैचित्र्यं यथा— चतुर्वर्गफलोपायत्वम्, चतुरोदात्तनायकत्वम्, रसभावनिरन्तरत्वम्, विधिनिषेधव्युत्पादकत्वम्, सुसूत्र संविधानकत्वम्, नगराश्रमशैल सैन्यावासार्णचादिवर्णनम्, ऋतुरात्रिंदिवार्कास्तमय चन्द्रोदयादिवर्णनम्, नायकनायिका कुमारवाहनादिवर्णनम्, मन्त्रदूतप्रयाणसंग्रामा
यथा हरविलासे --' इतस्ततो भषन्भूरि न पतेत्पिशुनः शुनः । अवदाततया किं च न भेदो हंसतः सतः ॥' दुष्करचित्रादिसर्गत्वमिति । आदिग्रहणेन यमकश्लेषादयो गृह्यन्ते । तेच किरातार्जुनीयादौ दृश्यन्त एव ॥ स्वाभिप्रायेत्यादि । तेष्वभिप्रायाङ्कता यथा - धैर्य मायुराजस्य, उत्साहः सर्वसेनस्य, अनुरागः प्रवरसेनस्येति । खनामाङ्कता यथा - राजशेखरस्य हरविलासे । इष्टनामाङ्कता यथा - लक्ष्म्यङ्कता किराते भारवेः, श्रयङ्कता शिशुपालवधे माघस्य । मङ्गलाङ्कता यथा —— अभ्युदयः कृष्णचरिते, जय ऊषाहरणे, आनन्दः पञ्चशिखशूद्रककथायाम् इति । चतुर्वर्गफलोपायत्वमिति । अनेन चत्वारो वर्गा धर्मार्थकाममोक्षाः त एव व्यस्ताः समस्ता वा फलं तस्योपायतया महाकाव्यं ज्ञापयन् मुक्तकादिभ्यो भेदमाचष्टे। चतुरोदात्तनायकत्वमिति । अनेन कथाशरीरव्यापिनो नायकस्य धर्मार्थकाममोक्षेषु वैचक्षण्यमभिदधान आशयविभूत्योरप्युत्कर्षमभिदधाति । रसभावनिरन्तरत्वमिति । अनेन रसग्रहणेनापि तत्कारणभूतानां भावानां परिग्रहे पृथग्भावग्रहणेन रसभावानां परस्परं कार्यकारणभावमभिदधद्रसेभ्यो भावाभावेभ्यो रसा रसेभ्यश्च रसा इति नैरन्तर्यस्य रसभावसाध्यत्वेन भोजनस्येवैकरसस्य प्रवन्धस्यापि वैरस्यमपाकरोति । विधिनिषेधव्युत्पादकत्वमिति । अनेन गुणवतो नायकस्योत्कर्षप्रकाशनेन दोषवतश्चोच्छेदप्रदर्शनेन जिगीषुणा गुणवतैव भाव्यं न दोषवतेति व्युत्पादयति । सुसूत्र संविधानकत्वमिति । अनेन प्रोक्तलक्षणाः पदार्थास्तथा निबन्धनीया यथा प्रबन्धस्य शोभायै भवन्तीति कवीन् शिक्षयति । नगराश्रमेत्यादिना देशप्रशंसामुपदिशति । नगरवर्णनं यथा हरिविजय रावणविजय-शिशुपालवध-कुमारसंभवादौ । आश्रमवर्णनं यथा रघुवंश - किरातार्जुनीयादौ । शैलवर्णनं किरातार्जुनीयादौ । सैन्यावासवर्णनं माघे । अर्णववर्णनं सेतुबन्धादौ । ऋत्वित्यादिना कालावस्थापवर्णनं लक्षयति । तत्र ऋतुवर्णने शरवसन्तग्रीष्मवर्षादिवर्णनानि सेतुबन्ध-हरिविजयरघुवंश - हरिवंशादौ । रात्रिवर्णनं किरातार्जुनीय - कुमारसंभव - शिशुपालवध - हयग्रीववधादौ । दिवसवर्णनं प्रभातपूर्वाह्णमध्याह्नापराह्नवर्णनानि शिशुपालवध - किरातार्जुनीयादौ । अर्का - स्तसमयवर्णनं कुमारसंभव-हरिविजय-रावणविजय -सेतुवन्धादौ । चन्द्रोदयवर्णनं कुमारसंभवकिरातार्जुनीय-शिशुपालवध -सेतुबन्धादाविति । नायकेत्यादिना पात्रविशेषाभिनन्दनं सूचयति । तत्र नायकवर्णनं हरिविजय रावणविजय जानकीहरण-रघुवंशादौ । नायिकावर्णनं
1

Page Navigation
1 ... 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376