SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ व्याख्या ] विपरीतज्ञानफलविषयक- धवलकथानकम् । १२५ अट्ठे नो पमाइयां' ति । वंदिता गया सव्वे वि नियगेहेसु । सूरदेवरिसी वि अहिज्जिउमाढत्तो । अहिज्जियाई चोहसपुव्वाई | ठाविमो केवलिणा सूरिपए । बहुकालं विहीए गच्छं पालिऊण, णिययपए अण्णं सूरिं ठाविऊण, कयअणसणो अंतगडो केवली जाओ ति । अओ भण्णइ - जिणसासणे साहूण अवमाणं कीरतं पाविएहिं न सहंति ते धणदेवसेट्ठि व आराहगा भवंति मोक्खस्से चि । ॥ धणदेवसेट्ठिकहाणयं समत्तं ॥ ३१ ॥ उपदेशान्तरमाह - * अदिट्ठसमयसारा जिणवयणं अण्णहा वियारेत्ता । धवलो व्व कुइभायणमसइं जायंति इह जीवा ॥ २१ ॥ व्याख्या – 'अदृष्टसमयसारा' - अविज्ञातसिद्धान्तपरमार्थाः, 'जिनवचनं' - सर्वज्ञभाषितम्, अगीतार्थत्वात्, ‘अन्यथा विचार्य' - विपरीतमवधार्य, 'धवलवणिक् पुत्र इव', 'कुगतिः' – नरकतिर्यग्ररूपा, 10 तद् 'भाजनं' - तदाधारा, 'जायन्ते' - संपद्यन्ते, 'असकृद्' - अनेकशः, 'इह' - जिनमतेऽपि वर्तमाना 'जीवाः' - प्राणिन इति । भावार्थः कथानकादवसेयः । तच्चेदम् - ३२. धवलकथानकम् । sa भार वासे अस्थि जयउरं नाम नयरं । तत्थ य नियविक्कम कंतरिउविक्कमो विकमसेणो णाम राया । तस्य सयलंतेउरपहाणा विजियसुरसुंदरीललिया ललिया नाम महादेवी । तस्स 15 राइणो तीए सह विसयसुहमणुहवंतस्स जाओ पुत्तो । कयं से नामं विक्कमसारो ति । वडिओ' देहो -' वचएण कलाकलावेण य । तस्स य रण्णो मइविहवो नाम पहाणमंती । रई से भारिया । तीए पुत्तो सुबुद्धी नाम विक्कमसारस्स बालवयंसो समाणवओ कुमारामच्चो । पत्ता दो वि कमेण जोव्वणं जुबई - जणमणहरं । सूरो साहस्सिओ चाई विक्कमसारो । 5 Jain Education International — अण्णा आसवाहणियाए निग्गओ सह सुबुद्धिणा कुमारो । आवाहिआ कमेण आसा । एत्थंतरे 20 दूरदेसाओ पाहुडेण पेसिया विवरीयसिक्खा उवणीया दुवे आसा कुमारस्स | ताण वाहणनिमित्तमारूढो कुमारो एगत्थ, बीए सुबुद्धी । तेहिं वेगपहाविएहिं अवहरिया दो वि कुमारा । पाडिया अडवीए । परिस्संता दूरदेसगमंणखिण्णा निवडिया तुरया । तिसाए अभिभूषा दो वि कुमारा । जाव पाएहिं वच्चंति तावदिहं तं महंतं जलभरियं सरोवरं, अणेयतरुतंड मंडियं, गयणयल मणुलिहंत देवउलभूसियपालिपरिखितं । उइण्णा दो वि सरोवरे । व्हाया, पीयं पाणियं । समासत्था पविट्ठा देवउले । दिट्ठा तस्स 25 मज्झट्ठिया जक्खिणीपडिमा । पणविऊण नीहरिया । तदंगणे महंतो दिट्ठो णग्गोहपायवो । आरूढा तत्थ, न एत्थ सावयाइभयं भवइ ति बुद्धीए । एत्थंतरे अत्थंगओ सूरिओ । आगया रयणी । पसरिओ तिमिरसमूहो । वासंति घूया । फेक्कारंति सिवाओ । गुंजारिति वग्घा । अभीयमाणसा दो वि कंचि कालं कहाए अच्छिऊण पसुता वियडसाहा - कोत्थरुच्छंगे । जाव अङ्कुरत्तकालसमयंसि निसुओ भीसणडमरुयसहो । किमेयं ति समुट्ठिया दो वि । 30 हट्टिया पलोइउं पता । जाव समागया दुवे कावालिया जक्खिणीए पुरओ देवंगणे । एगेण आलिहियं मंडलं, पउणीकथं होमकुंडं, पज्जालिओ तत्थ अग्गी । मंडलपासेसु पज्जालिया पुरिसवसाए दीवया । 1 A उद्विभो । For Private & Personal Use Only www.jainelibrary.org
SR No.016066
Book TitleKathakosha Prakarana
Original Sutra AuthorJineshwarsuri
Author
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1949
Total Pages364
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy