________________
११७
नामचतुष्टयायाये चतुर्षः कारकपादः क्ति' आदि प्रत्यय विहित हैं, तदन्त 'पाक-संपत्ति' आदि शब्दों से प्रकृत सूत्र द्वारा चतुर्थी का विधान है।
[रूपसिद्धि]
१. पाकाय व्रजति । 'पच्' धातु से भाववाची तुमर्थक ‘घञ्' प्रत्यय होकर निष्पन्न होने वाले 'पाक' शब्द से प्रकृत सूत्र द्वारा चतुर्थी विभक्ति । पाक +डे । "उर्यः" (२।१।२४) से डे को य-आदेश तथा "अकारो दीर्घं घोषवति" (२।१।१४) से पूर्ववर्ती अकार को दीर्घ ।
२. पक्तये व्रजति । पच्-धातु से क्ति-प्रत्यय होने पर निष्पन्न होने वाले 'पक्ति' शब्द से प्रकृत सूत्र द्वारा चतुर्थी विभक्ति । पक्ति + डे-ए । “डे" (२।१।५७) से 'इ' को 'ए' तथा “ए अय्” (१।२।१२) से अयादेश ।। ३१३ ।
___३१४. तृतीया सहयोगे [२।४।२९] [सूत्रार्थ] 'सह' शब्द के योग में लिङ्ग प्रातिपदिक से तृतीया विभक्ति होती है ।।३१४। [दु० वृ०]
सहार्थेन योगे लिङ्गात् तृतीया भवति । पुत्रेण सहागतः । पुत्रेण सह स्थलः । पुत्रेण सह गोमान् । पुत्रेण साकम् । पुत्रेण सार्धम् । पुत्रेण समम् । तथा पुत्रेण आगतः । स्थूलो गोमानिति तृतीयापि षष्ठीवदप्रधानादेव ।।३१४।
[दु० टी०]
तृतीया० । सहार्थे सहशब्द इत्याह - सहार्थेन योग इति । स च क्रियागुणद्रव्यैः संबन्धे सति इत्याह - पुत्रेण सहागत इत्यादि । अथवा सर्वत्र भवतेर्गम्यमानत्वात् क्रियासंबन्ध एवेति | सहार्थशब्दगम्यमानत्वाद् अप्रयोगेऽपि सहार्थयोगोऽस्तीति । पुनस्तृतीयां दर्शयति । तथा च "दिगितरर्तेऽन्येश्च, कर्मप्रवचनीयैश्च" (२।४।२१,२३) तस्य तेन समास इत्यादयः । प्रधाने लिङ्गार्थस्यान्तरङ्गत्वात् प्रथमैवास्तीत्याहतृतीयापीत्यादि । 'पित्रा सहागतश्छात्रः' इति । वस्तुतः प्रधानस्याप्रधानविवक्षा शिष्येण सहागतस्योपाध्यायस्य गौरित्यत्राप्रधानाद् उत्पन्नया तृतीयया उभयगतसहभाव उक्तः