Book Title: Kalyan Mandir
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan
View full book text
________________
इत्थं समाहितधियो विधिवज्जिनेन्द्र ! सान्द्रोल्लसत्पुलककञ्चकिताङ्गभागाः । त्वद्बिम्बनिर्मलमुखाम्बुजबद्धलक्ष्या । ये संस्तवं तव विभो ! रचयन्ति भव्याः ॥४३॥ जननयनकुमुदचन्द्र ! प्रभास्वराः स्वर्गसंपदो भुक्त्वा । ते विगलितमलनिचया अचिरान्मोक्षं प्रपद्यन्ते ॥४४॥
अन्वय : जिनेन्द्र ! विभो ! जननयनकुमुदचन्द्र ! ये इत्थं समाहितधियः सान्द्रोल्लसत्-पुलककंचुकित-अंगभागाः त्वबिम्बनिर्मलमुखाम्बुजबद्धलक्ष्याः भव्याः तव संस्तवं विधिवत् रचयन्ति ते विगलितमलनिचयाः प्रभास्वराः स्वर्गसंपदः भुक्त्वा अचिरात् मोक्षं प्रपद्यन्ते ॥४३-४४॥
पश्यिय : समाहित= 1 जनेदी अङ्ग शरीर सान्द्र=0ld पुलक=३वटी कंचुकित रोमांयित थयेल. कुमुद-यन्द्रविासी भण निचय समूड.
અર્થ: હે જિનેન્દ્ર ! વિભુ ! આ પ્રમાણે એકાગ્ર બનેલી બુદ્ધિવાળા, ગાઢ રીતે ઉલ્લાસ પામતા (ઊભા થતા) રૂંવાડાઓથી રોમાંચિત બનેલા શરીરના ભાગોવાળા, તમારા બિબના નિર્મળ મુખરૂપી કમળ ઉપર બંધાયેલા લક્ષ્યવાળા જે ભવ્ય જીવો તમારા સ્તવનને વિધિપૂર્વક રચે છે. ..सोओना नेत्रो ३५ी यन्द्रविासी भने माटे यन्द्र समान !
ગળી ગયેલા છે મેલના સમૂહ જેના એવા તે જીવો દેદીપ્યમાન એવી - વર્ગની સંપત્તિઓને ભોગવીને ઝડપથી મોક્ષને પ્રાપ્ત કરે છે. ... समास : (१) समाहिता धीः येषां ते समाहितधियः । (२) सान्द्रं यथा स्यात् तथा उल्लसन्तः इति सान्द्रोल्लसन्तः । सान्द्रोल्लसन्तश्चामी पुलकाश्च इति सान्द्रोल्लसत्पुलकाः, तैः कंचुकिताः अङ्गभागाः येषां ते
કલ્યાણમંદિર સ્તોત્ર
४७

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60