Book Title: Kalyan Mandir
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan

View full book text
Previous | Next

Page 50
________________ अखिलवस्तुसारः येन स विदिताखिलवस्तुसारः, तत्संबोधने (३) संसारस्य तारकः इति संसारतारकः, तत्संबोधने । (४) करुणायाः हृदः इति करुणाहृदः, तत्संबोधने (५) भयं ददतीति भयदानि । भयदानि च तानि व्यसनानि च इति भयदव्यसनानि तेषां अम्बुराशिः इति भयदव्यसनाम्बुराशिः, तस्य । भावार्थ : स्पष्ट छे. यद्यस्ति नाथ ! भवदङ्घ्रिसरोरुहाणां । भक्तेः फलं किमपि संततिसंचितायाः । तन्मे त्वदेकशरणस्य शरण्य ! भूयाः । स्वामी त्वमेव भुवनेऽत्र भवान्तरेऽपि ॥ ४२ ॥ अन्वय : नाथ ! यदि भवत् अङ्घ्रिसरोरुहाणां संततिसंचितायाः भक्तेः किं अपि फलं अस्ति तत् शरण्य ! त्वत्-एकशरणस्य मे अत्र भुवने भवान्तरे अपि त्वम् एव स्वामी भूयाः ॥४२॥ परिचय : अङ्घ्रि = पण सरोरुह - 5भण संतति = ५२५२॥ संचित = लेगी डरायेस भूयाः = आशीर्वाह जीभे पु. जे. वयन, अर्थ 'था'. અર્થ : નાથ ! જો તારા ચરણકમળોની લાંબા કાળની પરંપરા વડે ભેગી કરાયેલી એવી ભક્તિનું કંઈ પણ ફળ છે. તો હે શરણ્ય ! તું જ એક માત્ર શરણ કરવા યોગ્ય છે એવા મારો આ ભુવનમાં અને આવતા ભવમાં પણ તું જ સ્વામી થા. समास : (१) भवतः अंत्री इति भवदनी, भवदी एव सरोरुहाः इति भवदङ्घ्रिसरोरुहाः तेषाम् (२) संतत्या संचिता इति संततिसंचिता तस्याः (३) त्वमेव एकं शरणं यस्य स त्वदेकशरण्यः, तस्य (४) अन्यः भवः इति भवान्तरं, तस्मिन् । 2 ભાવાર્થ : સ્પષ્ટ છે. કવિ પોતાની ભક્તિના ફળરૂપે ભવોભવમાં પ્રભુની પ્રાપ્તિ માંગે છે. ४६ " *~*~~**~*~**~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~111111111111111~~~~~**~*~**~*~**~**~**~~**~~~~~~~~~~~~~~ કલ્યાણમંદિર સ્તોત્ર

Loading...

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60