Book Title: Kalpasutra Kalpalati Tika
Author(s): Bhadrabahuswami, Samaysundar Gani,
Publisher: Jinduttasuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
XXXXXXXXXXXXX
समागतो। तदा चन्दना-मृगावतीप्रमुखा अपि आसन् । चन्दना तु अस्तसमयं ज्ञात्वा तत उत्थाय स्वकीयोपाश्रये गता, मृगावती तु भगवद्दर्शनमोहिता स्थिता । ततः चन्द्रसूर्ययोः स्वस्थानं गतयोः अन्धकारः सर्वत्र प्रसृतः। ततो मृगावत्यपि चन्दना अपश्यन्ती एकाकिनी भीता सती उपाश्रये समागता, ईर्यापथिकी प्रतिक्रम्य शयनस्थां प्रवर्तिनी चन्दनां प्रणम्य पादौ विश्रामयन्ती प्रोचे-"भम अपराधः क्षम्यतां ।” चन्दनापि तां प्रोचे-“हे भद्रे! उत्तमकुलोत्पन्ने ! न युक्तं तव ईदृशं कर्तु।” ततो मृगावती प्रोचे-"मया पापं कृतं, मिथ्या मे दुष्कृतं, अतः परं न ईदृशं कर्म करिष्यामि" इत्युक्त्वा पादयोः पपात । ततः चन्दनाया निद्रा समागता, मृगावत्यास्तु मनःशुद्ध्या मिथ्यादुष्कृतं ददत्या केवलज्ञानं समुत्पन्नं-"अन्धकारे घोरे सर्प आगच्छन्तं ज्ञात्वा चन्दना हस्तं उत्क्षिप्य संस्तारके मुक्तः। ततः प्रबुद्धया चन्दनया प्रोक्तं-"किम् ?" इति । मृगावत्योक्तं-"मा सर्पस्पर्शी भवतु" इति । चन्दनयोक्तं-"क सर्पः ?।" सुगावत्योक्तं-"एष याति।" चन्दना प्राह"अहं न पश्यामि, त्वं पश्यसि ?, किं तव सातिशयं ज्ञानं?" तयोक्तं-"ओम्" इति । "किं केवलज्ञानं ? " तयोक्तं-"एवं एव । चन्दनाया अपि-"अहो! मया केवलिन्या आशातना कृता, अनित्यभावनां भावयन्त्याः केवलज्ञानं उत्पन्नं, एवं मिथ्यादुष्कृतं देयं । परं न कुम्भकार-क्षुल्लकयोः इव ।” तत्सम्बन्धो यथाकोऽपि शिष्यो लघुवालखभावेन चञ्चलत्वात् कुम्भकारभाण्डानि काणीकुर्वन् वारितोऽपि न तिष्ठति, उपा-18 लम्भे दत्ते मिथ्यादुष्कृतं ददाति । ततः कुम्भकारोऽपि कर्णयोः कर्करिकां क्षित्वा भृशं निःपीड्य दुष्कृतं ददाति ।
For Private and Personal Use Only

Page Navigation
1 ... 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628