Book Title: Kalpasutra Kalpalati Tika
Author(s): Bhadrabahuswami, Samaysundar Gani,
Publisher: Jinduttasuri Gyanbhandar

View full book text
Previous | Next

Page 591
________________ Shri Mahavir Jain Aradhana Kendra कल्पसूत्रं कल्पलता व्या० ९ ॥ २७६ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चेल्लको वक्ति- "भो देवदत्त ! त्वमपि यदि एतत्सदृशोऽसि तदा न प्रार्थयामि, अन्यथा प्रार्थयामि ।” देवदत्तेन प्रोक्तं- "न भवामि एतादृशः १ ॥" ततः पार्श्ववर्तितरुणपुरुषैः प्रोक्तं- "बकोड्डाही कोऽभूत् ?, तत्सम्बन्धं ब्रूहि ।” चेल्लकः प्राह - " श्रूयतां - एकः कोऽपि कुलपुत्रकः स्त्रीवशवर्ती आसीत् । शय्यासुतया स्त्रिया भणितं"अहं पानीयं न आनयिष्यामि, त्वं उत्तिष्ठ, प्रतिदिनं सरोवरात् पानीयं आनय ।" तेन अत्यन्तप्रेमपरवशेन अङ्गीकृतं । परं दिवसे लज्जमानो रात्रिपश्चिमप्रहरे सर्वलोकेभ्यः पूर्व घरं मस्तके स्थापयित्वा पानीयार्थ सरोवरे याति । तत्र यकान् खेच्छया स्थितान् उड्डयति । प्रत्यहं एवं बकान् उड्डयतो दृष्ट्वा लोकैः "बकोड्डाही” इति नाम भणितं । तत् त्वमपि एतादृशो भवसि तदा न याचे ।” देवदत्तेनोक्तं- "नहि नहि ।” पुनः तरुणैः उक्तं"वद वद किङ्करः कः ? ।" चेल्लकः प्राह - "एकः कुलपुत्रकः, परं स्त्रीवशवर्ती अत्यन्तप्रेमानुरक्तः, प्रभाते एव शयनतः उत्थाय अञ्जलिं योजयित्वा आदेशं याचते - "हे प्रियतमे ! वद किं करोमि ।" तया भणितंपानीयं कूपत आनय ।" आनीतं पुनः भणितं - "अथ किं करोमि ? ।" तया भणितं - "तन्दुलान् खण्डय ।” स्खण्डिताः, पुनः भणितं "किं करोमि ।" तया भणितं "सर्व अन्नपार्क कुरु ।" कृतः, पुनः भणितं " किं करोमि ? ।” तथा भणितं - "आसनं मण्डय ।” मण्डितं, पुनः भणितं " किं करोमि ।" तया भणितं - "मां बाहुं गृहीत्वा आसने उपवेशय ।" उपवेशिता, पुनः भणितं-" किं करोमि ? ।" तया भणितं - "रसवतीं परिवेषय ।” परिवेषिता, पुनः भणितं - " किं करोमि ? ।” तया भणितं यावत्कालं मुझे तावत्कालं मक्षिकारक्षणं For Private and Personal Use Only माने सेवइया साधु दृष्टान्तः ॥ २७६ ॥

Loading...

Page Navigation
1 ... 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628