Book Title: Kalpasutra Kalpalati Tika
Author(s): Bhadrabahuswami, Samaysundar Gani,
Publisher: Jinduttasuri Gyanbhandar

View full book text
Previous | Next

Page 613
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandir स्खोऽसि, सुकुमारोऽसि, काममोगा)ऽसि, अतो राज्यधुरामाराङ्गीकरणेन पूर्य मातापित्रोर्गनोरथान् । पुनः परिणतवयस्को दीक्षां गृह्णीयाः, परं साम्प्रतं दीक्षाग्रहणं नैव, पुनः संयममार्गोऽतिदुःकरोऽस्ति, तत्र यावज्जीवं अनानता १ भूमिशयनं २ लोचकरण ३ देहस्य अप्रतिकर्मता ४ गुरुकुलवासेन गुरुशिक्षायां सातव्यं ५ क्षुधादि (२२) द्वाविंशत् परीपहाः सोढव्याः ६ देवाशुपसर्गे च अक्षोभ्यता ७ लब्धालब्धे समभावना ८ अट्ठारसहनशीलागारथभारिता ९ बाहुभ्यां समुद्रतरण १० तीक्ष्णखगधारोपरि चलनं ११ ज्वलदमिज्वाला पादाभ्यां विध्यापयितव्या १२ निःखादवालुकायाः कवलभरणं १३ गङ्गाप्रतिस्रोतसा गन्तव्यं १४ तुलायां मेरुः तोलयितव्यः १५ एकाकिना कर्मारिमहाबलं जेतव्यं १६ राधावेधेन चक्रस्तितपूतलिका वेधयितव्या १७ त्रिभुवनजयपताका गृहीतव्याः १८ इत्यादि ।" एवं दुाकरतायां दर्शितायामपि कुमारः प्रवर्धमानबेराम्यः प्राह-“हे मातापितरौ ! एपा या दीक्षायां दुःकरता सा सत्या, तथैव परं कातराणां कापुरुषाणां ज्ञेया, न शूरवीराणां सत्पुरुषाणां, ततोऽहं अवश्यं दीक्षा ग्रहीष्यामि, ममाऽऽदेश दत्त । या वार्ताकरणेऽपि क्षण वेला याति सा ममायुर्मध्ये त्रुटति, अकृतार्थता च याति ।" ततो मातृपितृभ्यां 'याता [यावान् ] नियमाणश्च न केनापि रोढुं शक्यते' इति विचार्य अनुमतिर्दता । ततः श्रीकालिककुमारेण कृतपितृमहामहोत्सवेन महताऽऽडम्बरेण निजसेवकपञ्चशतीसहितेन सहस्रपुरुषवाहिनीं शिविका आरुह्य गीतगानतानमानदानसन्मानबायनि!षपूर्व अपूर्वरीत्या बने गत्वा गुरोः समीपे दीक्षां जगृहे । सरस्वत्यपि तद्भगिनी भ्रातृस्नेहातिरेकात् पृष्ठे दीक्षा जग्राह । मातापितरौ अपि "हे पुत्र ! एपा तव भगिन्यस्ति, अस्या रक्षा बड़ी कार्या ।" इति शिक्षा दत्त्वा विमनस्कौ सन्तौ खगृहे गतौ । अथ श्रीकालिककुमारमुनिः स्तोककालेन सुबुद्धित्वात् | गुरुसेवाप्रसादात् व्याकरण १ तर्क २ छन्दो ३ ऽलङ्कार ४ काव्य ५ नाटक ६ शाटक ७ ज्योतिष ८ वैद्यक ९ नैमित्तिक १० मत्र ११ तत्र १२ यत्र १३ अन्न १४ उपान १५ छेदग्रन्थ १० पइन्ना मूलसूत्र नन्दी १ अनुयोगद्वार २ एवं (१५) पञ्चचत्वारिंशत् आगमाः तथा Fer Private and Personal Use Only

Loading...

Page Navigation
1 ... 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628