Book Title: Kalpasutra Kalpalati Tika
Author(s): Bhadrabahuswami, Samaysundar Gani,
Publisher: Jinduttasuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मायालोभदृष्टान्तौ
कल्पसूत्रं
सच तस्याः संमुखं विलोक्य नासिकाया उपरि अङ्गुलिभ्रामणं चक्रे। ज्ञापितं च-"तव नकर्तनं जातमस्ति।" कल्पलता
तत उपाश्रये समागत्य सर्वे साधवो भोजिताः । एवं एतद्वत् मानपिण्डो न ग्राह्यः॥२॥ मायायां आषाढभूतिव्या०९ दृष्टान्तः, स तु प्रसिद्धत्वात् न लिखितः॥३॥ लोभे सिंहकेसरिकसाधुदृष्टान्तो यथा-चम्पानगयाँ उत्सवदिने
XIपारणायां एकेन क्षपकसाधुना अभिग्रहो गृहीतः-"मया अद्य सिंहकेसरिकमोदका ग्रहीतव्याः।" ततः प्रतिगृहं * ॥२७७॥
भ्रमतः तस्य मोदकान न कोऽपि ददाति, अन्यत्तु न लाति । ततः तस्य अलभमानस्य संक्लिष्टपरिणामेन चित्तं नष्टं। ततः प्रतिगृहं धर्मलाभ भणन् अर्धरात्री गतः कस्यचित् श्रावकस्य गृहे, तेन गम्भीरेण मातृपितृसमानेन धर्मलाभश्रवणात् ज्ञातं-“कोऽपि कर्मवशगः साधुः (इति)।” तेन उत्थाय वन्दितः। प्रोक्तं च"भगवन् ! किं विलोक्यते?" तेनोक्तं-"सिंहकेसरिकमोदकाः।" तेनोक्तं-"गृहाण बहवः सन्ति निर्दोषाः।"* ततः तेन दत्ताः, तेन गृहीताश्च, साधोः मनसि स्वास्थ्यं जातं । ततः श्रावकेण पृष्टं-"भगवन् ! मया पुरिमार्धपत्याख्यानं कृतमासीत् तत् पूर्ण न वा?" मुनिना उपयोगदानेन गगनं दृष्टं-"आकाशे निर्मलास्तारा"| इति नक्षत्रश्रेणिशोभितं चन्द्रमण्डलं विलोक्य प्रत्यागतचेतनो-“हा! मया किं कृतं?, को ममाचार:?" इति | पश्चात्तापं कुर्वन् निवृत्तो नगरात् सूत्रोक्तविधिना मोदकान् परिष्ठापयन्-"अहो! कर्माणि दुर्जेयानि !, अहो।
S कर्मणां परिपाकः!, हा! मया दुष्टं कृतं!” इत्यादि पश्चात्तापपूर्व शुभध्यानेन केवलज्ञान प्राप । अत्राऽयं | भावो यथा-अनेन लोभेन सिंहकेसरिका मोदका गृहीताः, तथा अन्येन न ग्राह्याः। एवं अत्र अनेके रष्टान्ताः
॥२७७॥
For Private and Personal Use Only

Page Navigation
1 ... 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628