Book Title: Jain Agam Granthome Panchmatvad
Author(s): Vandana Mehta
Publisher: Jain Vishva Bharati

View full book text
Previous | Next

Page 294
________________ टिप्पण (Notes & References) 126. आदिपुराण, 16. 104-108 विभुः करद्वयेनाभ्यां लिखन्नक्षरमालिकाम् । उपदिशल्लिपिं संख्यास्थानं चाडकैरनुक्रमात् ।। ततो भगवतो वक्त्रान्निः सृतामक्षरावलीम् । सिद्धं नम इति व्यक्तमंङलां सिद्धमातृकाम् ।। अकारादिहकारान्तां शुद्धां मुक्तावलीमिव । स्वरव्यंजनभेदेन द्विधा भेदमुपेयुषीम् ।। अयोगवाहपर्यन्तां सर्वविद्यासु संतताम् । संयोगाक्षरसंभूतिं नैकबीजाक्षरैश्चिताम् ।। समवादीधरद् ब्राह्मी मेधाविन्यतिसुन्दरी । सुन्दरी गणितं स्थाक्रमैः सम्यगधारयत् । । 127. भुवलय, 5.146-159 (समवाओ, पृ. 108 पर उद्धृत ) रुशनमाडलन्याचार्य वांग्मय । परियलि ब्राह्मिय् व य दे । हिरियलादुदरिन्द मोदलिन लिपियंक । एरडनेयदु यवनांक । लिद दोषउपरिका मृदु । वराटिका नाल्कने अंक । सर्व जे खरसापिका लिपि अइदंक । वरप्रभारात्रिका आरुम् ।। सर उच्चतारिका एलुम्।। सर पुस्तिकाक्षर एन्ट ।। वरद भोगयवत्ता नवमा (बत्तु ) । । सर वेदनतिका हत्तु ।। सिरि निन्हतिका हन्नोंदु। । सर माले अंक हन्नेरडु । । पर गणित हरुि । । सर हदिनाल्कु गान्धर्वं । । सरि हदिनयदु आदर्श । । वर माहेश्वरि हरिनारु ।। बरुव दामा हदिने । । गुरुवु बोलिंदि हदिनेन्टु । 257 128. भगवतीवृत्ति 1.1.2, पृ. 5 लिपिः - पुस्तकादावक्षरविन्यासः सा चाष्टादशप्रकाराऽपि श्रीमन्नाभेयजिनेन स्वसुताया ब्राह्मीनामिकाया दर्शिता ततो ब्राह्मीत्यभिधीयते । 129. प्रज्ञापना, 1.98 भासारिया जे णं अद्धमागहाए भासाए भासिंति, जत्थ वि य णं बंभी लिवी पवत्तइ । 130-1. समवायांग, 72.7 बावरं कलाओ पण्णत्ताओ तं जहा - 1. लेहं 2. गणियं 3. रूवं 4. नट्टं 5. गीयं 6. वाइयं 7. सरगयं 8. पुक्खरगयं 9. समतालं 10. जूयं 11. जणवायं 12. पोरेकत्वं 13. अट्ठावयं 14. दगमट्ठियं 15. अण्णविहिं 16. पाणविहिं 17. लेणविहिं 18. सयणविहिं 19. अज्जं 20 पहेलियं 21. मागहियं 22. गाहं 23. सिलोगं 24. गंधजुत्तिं 25. मधुसित्थं 26. आभरणविहिं 27. तरुणीपडिकम्मं 28. इत्थीलक्खणं 29. पुरिसलक्खणं 30. हयलक्खणं 31 गयलक्खणं 32. गोणलक्खणं 33. कुक्कुडलक्खणं 34 मिंढयलक्खणं 35. चक्कलक्खणं 36. छत्तलक्खणं 37. दंडलक्खणं 38. असिलक्खणं 39. मणिलक्खणं 40. काकणिलक्खणं 41. चम्मलक्खणं 42. चंदचरियं 43. सूरचरियं 44. राहुचरियं 45. गहचरियं

Loading...

Page Navigation
1 ... 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416