SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ टिप्पण (Notes & References) 126. आदिपुराण, 16. 104-108 विभुः करद्वयेनाभ्यां लिखन्नक्षरमालिकाम् । उपदिशल्लिपिं संख्यास्थानं चाडकैरनुक्रमात् ।। ततो भगवतो वक्त्रान्निः सृतामक्षरावलीम् । सिद्धं नम इति व्यक्तमंङलां सिद्धमातृकाम् ।। अकारादिहकारान्तां शुद्धां मुक्तावलीमिव । स्वरव्यंजनभेदेन द्विधा भेदमुपेयुषीम् ।। अयोगवाहपर्यन्तां सर्वविद्यासु संतताम् । संयोगाक्षरसंभूतिं नैकबीजाक्षरैश्चिताम् ।। समवादीधरद् ब्राह्मी मेधाविन्यतिसुन्दरी । सुन्दरी गणितं स्थाक्रमैः सम्यगधारयत् । । 127. भुवलय, 5.146-159 (समवाओ, पृ. 108 पर उद्धृत ) रुशनमाडलन्याचार्य वांग्मय । परियलि ब्राह्मिय् व य दे । हिरियलादुदरिन्द मोदलिन लिपियंक । एरडनेयदु यवनांक । लिद दोषउपरिका मृदु । वराटिका नाल्कने अंक । सर्व जे खरसापिका लिपि अइदंक । वरप्रभारात्रिका आरुम् ।। सर उच्चतारिका एलुम्।। सर पुस्तिकाक्षर एन्ट ।। वरद भोगयवत्ता नवमा (बत्तु ) । । सर वेदनतिका हत्तु ।। सिरि निन्हतिका हन्नोंदु। । सर माले अंक हन्नेरडु । । पर गणित हरुि । । सर हदिनाल्कु गान्धर्वं । । सरि हदिनयदु आदर्श । । वर माहेश्वरि हरिनारु ।। बरुव दामा हदिने । । गुरुवु बोलिंदि हदिनेन्टु । 257 128. भगवतीवृत्ति 1.1.2, पृ. 5 लिपिः - पुस्तकादावक्षरविन्यासः सा चाष्टादशप्रकाराऽपि श्रीमन्नाभेयजिनेन स्वसुताया ब्राह्मीनामिकाया दर्शिता ततो ब्राह्मीत्यभिधीयते । 129. प्रज्ञापना, 1.98 भासारिया जे णं अद्धमागहाए भासाए भासिंति, जत्थ वि य णं बंभी लिवी पवत्तइ । 130-1. समवायांग, 72.7 बावरं कलाओ पण्णत्ताओ तं जहा - 1. लेहं 2. गणियं 3. रूवं 4. नट्टं 5. गीयं 6. वाइयं 7. सरगयं 8. पुक्खरगयं 9. समतालं 10. जूयं 11. जणवायं 12. पोरेकत्वं 13. अट्ठावयं 14. दगमट्ठियं 15. अण्णविहिं 16. पाणविहिं 17. लेणविहिं 18. सयणविहिं 19. अज्जं 20 पहेलियं 21. मागहियं 22. गाहं 23. सिलोगं 24. गंधजुत्तिं 25. मधुसित्थं 26. आभरणविहिं 27. तरुणीपडिकम्मं 28. इत्थीलक्खणं 29. पुरिसलक्खणं 30. हयलक्खणं 31 गयलक्खणं 32. गोणलक्खणं 33. कुक्कुडलक्खणं 34 मिंढयलक्खणं 35. चक्कलक्खणं 36. छत्तलक्खणं 37. दंडलक्खणं 38. असिलक्खणं 39. मणिलक्खणं 40. काकणिलक्खणं 41. चम्मलक्खणं 42. चंदचरियं 43. सूरचरियं 44. राहुचरियं 45. गहचरियं
SR No.032428
Book TitleJain Agam Granthome Panchmatvad
Original Sutra AuthorN/A
AuthorVandana Mehta
PublisherJain Vishva Bharati
Publication Year2012
Total Pages416
LanguageHindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy