Book Title: Jain Agam Granthome Panchmatvad
Author(s): Vandana Mehta
Publisher: Jain Vishva Bharati
View full book text
________________
टिप्पण (Notes & References)
544. दीघनिकाय, 1.2.180 पृ. 64-65 (बौ. भा. वा. प्र . )
.... सञ्जयो बेलट्ठपुत्तो मं एतदवोच - " अत्थि परो लोको ति इति चे मं पुच्छसि, अथ परो लोको ति इति चे मे अस्स, अत्थि परो लोको ति इति ते नं ब्याकरेय्यं । एवं तिपि मे नो, तथा ति पि मे नो, अञ्ञथा ति पि मे नो, नो तिपि मे नो, नो नो तिपि मे नो । नत्थि परो लोको...पे. ... अत्थि च नत्थि च परो लोको... पे... नेवत्थि न नत्थि परो लोको... पे.... अत्थि सत्ता ओपपातिका ... पे. नत्थि सत्ता ओपपातिका...पे.... अत्थि च नत्थि च सत्ता ओपपातिका ... पे.... नेवत्थि न नत्थि सत्ता ओपपातिका...पे. ...। अत्थि सुकतदुक्कटानं कम्मानं फलं विपाको...पं... नत्थि सुकत दुक्कटानं कम्मानं फलं विपाको...पे.... अत्थि च नत्थि च सुकतदुक्कटानं कम्मानं फलं विपाको...पे. नेवत्थि न नत्थि सुकतदुक्कटानं कम्मानं फलं विपाको...पे.... होति तथागतो परं मरणा... पे. न होति तथागतो परं मरणा. ...पे.... होति च न होति तथागतो परं मरणा... पे. नेव होति न न होति तथागतो परं मरणा ति इति चे मं पुच्छसि, नेव होति न न होति तथागतो परं मरणा ति इति चे मे अस्स, नेव होति न न होति तथागतो परं मरणाति इति ते नं ब्याकरेय्यं । एवं तिपि मे नो, तथा ति पि मे नो, अञ्ञथा ति पि मे नो नो ति पि, मे नो नो तिपि मे नो" ति ।
...
545. संयुत्तनिकाय, XL . 4 एवं अंगुत्तरनिकाय, VII. 6
546. संयुत्तनिकाय, XII. 17
...
547. भगवती, 12.218-219
1. होति तथागतो परंमरणाति ? 2. न होति तथागतो परंमरणाति ?
3. होति च न होति च तथागतो परंमरणाति ? 4. नेव होति न न होति तथागतो परंमरणाति ?
***
1. सयंकतं दुक्खंति ? 2. परंकतं दुक्खंति ?
3. सयंकतं परंकतं च दुक्खति ? 4. असयंकारं अपरंकारं दुक्खंति ?
548. दीघनिकाय, I.1.61, पृ. 29
आया भंते! दुपएसिए खंधे ? अण्णे दुपएसिए खंधे ?
आया,
गोयमा ! दुपएसिए खंधे सेकेणट्ठणं भंते! एवं...?
... गोयमा ! अप्पणो आदिट्ठे आया, परस्स आदिट्ठे नो आया, तदुभयस्स
अवत्तव्वं..... ।219
339
आया, सिय अवत्तव्वं ... 1218
आदिट्ठे
सन्ति भिक्खवे, एके समणाब्राह्मणा अमराविक्खेपिका, तत्थ तत्थ पञ्हं पुट्ठा समाना वाचाविक्खेपं आपज्जन्ति अमराविक्खेपं चतूहि वत्थूहि ।

Page Navigation
1 ... 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416