Book Title: Gurugun Shattrinshtshatrinshika Kulak Part 02
Author(s): Ratnabodhivijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 357
________________ विंशतितमी षट्त्रिशिका अथ विंशतितमीं षट्त्रिशिकामाह मूलम् - सोलसवयणविहिन्नू, सत्तरसविहसंजमंमि उज्जुत्तो । तिविराहणाविरहिओ, छत्तीसगुणो गुरू जयउ ॥२१॥ छाया - षोडशवचनविधिज्ञः, सप्तदशविधसंयमे उद्युक्तः । त्रिविराधनाविरहितः, षट्त्रिंशद्गुणो गुरुर्जयतु ॥२१॥ प्रेमीया वृत्तिः - षोडशवचनविधिज्ञः - षोडशवचनविधीन् जानातीति, तथा सप्तदशविधसंयमे सप्तदशविधे चारित्रे, उद्युक्तः उद्यमवान्, तथा त्रिविराधनाविरहितः - त्रिभिर्विराधनाभिर्विरहितः, इति षट्त्रिशद्गुणो गुरुर्जयत्विति पदार्थः । - उपनिषदर्थस्त्वयम् - उच्यते इति वचनम् । तस्य विधयः- प्रकारा इति वचन - विधयः । ते षोडश । तद्यथा १ अतीतवचनं, २ वर्त्तमानवचनं, ३ अनागतवचनं, ४ एकवचनं, ५ द्विवचनं, ६ बहुवचनं ७ पुंलिङ्गवचनं, ८ स्त्रीलिङ्गवचनं, ९ नपुंसकलिङ्गवचनं, १० परोक्षवचनं, ११ प्रत्यक्षवचनं, १२ उपनीतोपनीतवचनं, १३ उपनीतापनीतवचनं, १४ अपनीतोपनीतवचनं, १५ अपनीतापनीतवचनं, १६ अध्यात्मवचनञ्च । यत्प्रत्यपादि प्रवचनसारोद्धारे तद्वृत्तौ च - ‘इदानीं ‘वयणसोलसगं ति चत्वारिंशदुत्तरशततमं द्वारमाह - - - कालतियं ३ वयणतियं ६ लिंगतियं ९ तह परोक्ख १० पच्चक्खं ११ । उवणयऽवणयचउक्कं १५ अज्झत्थं चेव सोलसमं ॥८९६ ॥ (छाया- कालत्रिकं ३ वचनत्रिकं ६ लिङ्गत्रिकं ९ तथा परोक्षं १० प्रत्यक्षं ११ । उपनताऽपनतचतुष्कं १५ अध्यात्ममेव षोडशम् ||८९६ ॥ )

Loading...

Page Navigation
1 ... 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410