Book Title: Gujaratna Aetihasik Lekho Bhag 01
Author(s): Girjashankar Vallabhji Acharya
Publisher: Farbas Gujarati Sabha

View full book text
Previous | Next

Page 274
________________ २०६ गुजरातना ऐतिहासिक लेख अक्षरान्तर पतरू पहेलुं १ ओं स्वस्ति विजयस्कन्धावारात् पूलेण्डकवासकात्प्रसभप्रणतमित्राणां मैत्रकाणामतुलबलसंपन्नम् [ ण्डलाभोगसंसक्तप्रहारशत ]लब्धप्रता २ पात्प्रतापापनतदानमानार्जवोपार्जितानुरागादनुरक्तमौलभृतश्रेणीच लावात्पराज्यश्रिय परममाहेश्वर श्रीभट्टार्कादन्यवच्छिन्नराजवँश [ ] ३ मातापितृचरणारविन्दप्रणतिप्रविधौताशेषकल्मषः शैशवात्प्रभृति खड्गद्वितीय बाहुरेव समदपरगजघटास्फोटनप्रकाशितशत्व निकष स्तन्प्र ४ भावप्रणतारातिचूडारत्नप्रभासंसंक्तपादनखरश्मि संहति सकलस्मृतिप्रणीतमार्गसम्यक्परिपालनप्रजाहृद [ यरञ्जना ]न्वर्थ राजशब्दो रूपकान्तिस्थैर्य्यगाम्भी५ र्य्यबुद्धिसंपद्धि स्मर [ शशाङ्काद्विरा ]जोदषितृदशगुरुधनेशानतिशयानः शरणगताभयप्रदानपरतया तृणवदपास्ताशेष [ स्व ] कार्य्यफल प्रार्थनाधिकार्थप्रदा [ ना ]६ नन्दितविद्वत्सुहृत्प्रणयिहृदयः [ पादचारीव ] सकलभुवनमण्डलाभोगप्रमोद परममाहेश्वरः श्रीगुसेन स्तस्यसुतस्तत्पादनख मयूखसन्तानविसृतजाह्नवीज७. लौघप्रक्षालिताशेषकल्मषः प्रणयिशतसहस्त्रोपजीव्यमानभपद्रूपलोभादिवाश्रित सरभसमाभिग।मिकैर्गुणैसहजशक्तिशिक्षाविशेषविस्मापि - ८ ताखिलधनुर्द्धर प्रथमनरपतिसमतिसृष्ट(नामनुपालयिताधर्म्मदायानामपाकर्त्ता प्रजोपघातकारिणामुपप्लवानां [ दर्शयिता ] श्रीसरस्वत्योरेकाधिवासस्य स ९ [ह]तारातिपक्षलक्ष्मीपरिभोगदक्षविक्रमो विक्रमोपसंप्राप्तविमलपार्थिवः श्री परममाहेश्वरः श्रीधरसेनस्तस्या सुतस्तत्पादानुद्ध्यात सकलजगदानन्दना१० त्यद्भुत गुणसमुदयस्थगितसमग्रदिङ्कडलः समरशतवि [ जय ] शोभासनाथमण्डलाग्रतिभासुरतरासपीठो वूढगुरु मनोरथमहाभारः सर्वविद्यापराप ११ रविभागाधिगाविमलमतिरपि सर्व्वत सुभाषितलवेनापि सुखोपपादनीयपरितोष समग्रलोकागाधगाम्भीर्यहृदयोपि सुचरितातिशयसुव्यक्तपरम १२ कल्याणस्वभाव खिली भूतकृतकृयुनृपतिपथविशेोधनाधिगतोदग्रकीर्त्तिर्द्धम्र्म्मानुपरोधोज्वलतरीकृतार्त्यसुखरपदुपसेवानिरूढधर्मादित्य द्वितीयनामापरममाहेश्व१३ रः श्रीशीलादित्य तस्यानुजस्तत्पादानुद्ध्यातः स्वयमुपेन्द्रगुरुणेव गुरुणात्यादरवता सम[ भि ]लषणीयामपि राजलक्ष्मीं स्कन्धासक्तां परमभद्र इव धुर्य्यस्तदाज्ञासंपा - पं. १ पुलेण्डक ने पहले अलेण्डक पांथी शाय पं. २ वांयां श्रियः पं वांगे। सहतिः पं. ५ वांया संपद्भिः त्रिदश; फलः पं. १ व प्रमोदः पं. ७ संहता; पं. ८वां पार्थिवश्रीः; स्तस्य; ध्यातः पं. १० वीरांसपीठोव्यूढ, पं. सर्वतः; तोषः थं. १२ भावः; कृतयुग; घोज्ज्वल; सुखसंपद्. पं. १३ वांया शिलादित्यः Shree Sudharmaswami Gyanbhandar-Umara, Surat वांया सत्वनिकषस्त पं. ४ संपद्र गुणैः ५. ८ वा ११वा विभागाधिगमविः www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394