Book Title: Gujaratna Aetihasik Lekho Bhag 01
Author(s): Girjashankar Vallabhji Acharya
Publisher: Farbas Gujarati Sabha
View full book text
________________
शीलादित्य ३ जानां ताम्रपत्रो
२३३ २७ परिविहितभुवनसमर्थितवालादित्यद्वितीयनामा प:ममाहेश्वरः श्रीध्रुवसेनस्तस्थ
सुतस्तत्पादकमलप्रणामघरणिकष२८ णजनितकिणलाञ्छनललाटचन्द्रशकलः शिशुभाव एव श्रवणनिहितमत्तकोलकार
विभ्रममलश्रुतविशेष[ : ] प्रदान२९ सलिलक्षालिताग्रहस्तारविन्दxकन्याया इव मृधुकारग्रहणादमन्दीक्रितानंन्दपिधि
वसुन्धारायाः काम्मु३० को धनुर्वेद इव संभाविताशेषलक्ष्यकलापः प्रणतसामन्तमण्डलोत्तमाजकृतचूडो
कत्ना३१ यमानशासनः परममाहेश्वरः परमभट्टारकमहाराजाधिराजपरमे३२ वरचक्रवर्तिश्रीधरसेनम्तत्पितामहभ्रातृश्रीशीलादित्यस्य शाङ्गपाणे
पतरूं बीजूं १ तत्पितमहकृतिश्रीशीलादित्यस्य शाङ्गपाणेरिवाङ्गजयोरि भत्तिबन्धुरावयवकस्पित__ प्रणतेततिधवलय दूरं तत्पादारविन्दप्र[ वि ]त्तया नखमणिरूचा मन्दाकिन्येव २ नित्यममलितोत्तमाङ्गदेशस्यागस्त्यस्येव राजर्षीक्षिण्यमातन्वानस्य प्रबलधवालिना
यशासां वलयेन मण्डितंकुभा नभसि यामि३ नीपतेवि[द ]म्पितम-परिवेषमण्डलस्य पयोदश्यामशिखरचूचुकरुचिरसद्यविन्ध्य। स्तनयुगलक्षिते ४ पत्यु[:] श्रीदेरभटस्याङ्गजा क्षिती- . ४ पसंहतेरनुरागिण्याः शुचियशोशुकधृतः स्वयंवरमालामिव राज्यश्रीयामर्पयस्त्या
xकृतपरिग्रहः शौर्य्यमप्रतिहतव्यापारमनमतप्रचण्डारिपुम५ ण्डलं मंण्डलाग्रमिवालम्बः मम शरदि प्रसभमास्तष्टशलीमुषपाणासनपाटितप्रपाध__नानां परभुवा विधिवदाचरितकरग्रहणः पूर्वमेव विवि६ ध[ व ]ोज्वलेन श्रुतातिशयेनोद्भासितश्रवण[ : ] पुन[ : ] पुनरुक्तेनेव रत्नाल
कोरणालङ्कृतश्रोःत्र परिस्फुरकटकविकटकीटपक्षरत्नकिरणमविच्छिन्ना७ प्रधानसलिलनिवहावसकविलसन्नवशैवलाङ्कुरमिवाग्रपाणिमुद्वहन धृतविशलेरत्न___वलयजलधिवलातजायमानभुजपरिष्वक्तयिश्वंभरः ८ परममहेश्वरः श्रीध्रुवसेनस्तस्याग्रजोपरमहीपतिसर्शदोषनाशनधियेव लक्ष्म्या
स्वयमतिस्पष्टचेष्टमाश्लिष्टाङ्गयष्टारतिरुचिरतरचरितग५. २७ वयो बृहित धरणी,- पं. २८ वाया मौक्तिकालंकार: मामल.--पं. २८ वांया मृदुकरः कृतानन्दवि, कार्मुके. ५.३०वाय चूडारत्ना. ५.१ तत्पितामह था पाणे सुधा डीना वाया जन्मनो भफि; प्रणतिरति; लया. ५. विदलिताखण्डपरि; गजः. पं. ४ वांय। श्रियमपयन्त्या x; शौर्य मानमि. ५. ५ वाया मण्डलाम; लम्बमानः; माकृष्टशिलीमुखवा; नापादितप्रसा; भुवां. ५. ५ वांया ज्ज्वले श्रोत्र; च्छिन्न. 4.4 प्रदान; वसेक द्वहन; विशाल; तटा; वि. पं. ८वांया माहेश्वरः; स्पर्श; यष्टिर.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394