Book Title: Geetashastrasya Pratikandam
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 335
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 5 516t0525 0 5251526 हन: साइन मां च रान हिंसापरान् अशोनराधमान् अनिनिन्दितान् अजस्रं सन्ततमशुभान् अशुभकर्मकारिणः | अहं सर्वकमफलदातेश्वरः संसारेष्वेव नरकसंसरणमार्गेषु क्षिपाम पातयामि नरकगतांव आसुरीष्वव अतिकूरासु व्यावसादि योनिषु तत्तत्कर्मवासनानुसारेण क्षिपामीत्यनुषज्यते एतादृशेषु द्रोहिषु नास्ति ममेश्वरस्य कृपेत्यर्थः तथा च श्रुतिः अथ कपू| यचरणाः अभ्याशेर कपयां योनिमापोरन् श्वयोनि वा शूकरयोनि वा चण्डालयोन वेति कपूयचरणाः कुत्सितकर्माणः अभ्याशेह शीघ्रमेव कपूयां कुच्छितां योनिमापद्यन्तइति श्रुतेरर्थः अतएव पूर्वपूर्वकर्मानुसारित्वानेश्वरस्य वैषम्यं नैर्घण्यं वा तथा च पारमर्ष सूत्र 'वैषम्यनैपये न सापेक्षत्वात्तथा हि' दर्शयतीति एवं च पापकर्माण्येव तेषां कारयति भगवान् तेषु तद्वीजसत्त्वात् कारुणिकस्वेऽपि तानि न शायति तन्नाशकपुण्यापचयाभावात् पुण्योपचयं न कारयति तेषामयोग्यत्वात् न हीश्वरः पाषाणेषु यवाङ्करान् // तानहं द्विषतः कृरान्त्संसारेषु नराधमान् // क्षिपाम्यजस्रमशुभानामुरीष्वेवयोनिषु // 19 // आसुरीं योनिमापनामूढाजन्मनि जन्मनि // मामप्राप्यैव कौन्तेय ततोयान्त्यधमा गतिम् // 20 // करोति ईश्वरत्वादयोग्यस्यापि योग्यता संपादयितुं शक्नोतीति चेत् शक्नोत्येव सत्यसङ्कल्पस्वात् यदि साल्पयेत् न तु संकल्प-1 | यति आज्ञालहिषु स्वभक्तद्रोहिषु दुरात्मस्वप्रसन्नत्वात् अतएव श्रूयते 'एपोत्र साधुकर्मकारयति तं यमुनिनीपते एषउएव साधुकर्म कारयति तं यमुनिनीषते एषउएवासाधकर्मकारयति तं यमधोनिनीयत इति। येषु प्रसादकारणमस्त्याज्ञापालनादि तेषु प्रसीदति येषु तु | तबै परीत्यं तेषु न प्रसीदति सतिकारणे कार्य कारणाभावे कार्याभावइति किमत्र वैषम्यं 'परातु तछूनेरिति न्यायाच अन्ततोगत्वा किञ्चिद्वैषम्यापादने माहामायत्वाददोषः // 19 // ननु तेषामपि क्रमेण बहुनां जन्मनामन्ते श्रेयोभविष्यति नेत्याह ये कदाचिदासुरी योनिमापन्नास्ते जन्मान जन्मान प्रतिजन्मनि महास्तमोबहुलत्वेनाविवकि नरततस्तस्मादपि यान्त्यधमा गति निकृष्टतमा गतिं मामप्राप्येति न मत्पापी काचिदाशद्वाप्यस्ति अनोमदुपदिष्टं वेदमार्गमप्राप्येत्यर्थः एवकारस्तिर्यस्थावरादिषु वेदमार्गप्रामित्वरूपायोग्यतां दर्श 5155155151 152515251525152515251551 For Private and Personal Use Only

Loading...

Page Navigation
1 ... 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410