Book Title: Geetashastrasya Pratikandam
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir षव्याघ्र त्रिविधः संप्रकीर्तितइति प्रतिज्ञाय कर्मत्यागलक्षणे हे विधे दयित्वा प्रतिज्ञाननुरुपा कर्मानुष्ठानलक्षणां तृतीयां विधां दर्शयतीभगवतः प्रकटमकौशलमापतितं न हि भवति त्रयोब्राह्मणाभोजयितव्याः द्वौ कउकौंडिन्यौ तृतीयः क्षत्रियइति तद्वदिति परास्तं तिसृणामपि विधानां विशिष्टाभावरूपेण त्यागसामान्यनैकजातीयतया प्राग्व्याख्यानत्वात् तस्माद्भगवदकौशलोद्भावनमेव महदकोशलमिति द्रष्टव्यम् // 9 // सात्विकस्य त्यागस्यादानाय सत्त्वशुद्धिद्वारेण ज्ञाननिष्टां फलमाह यस्त्यागी सात्त्विकेन त्यागेन युक्तः पूर्वो-| क्तेन प्रकारेण कर्तृत्वाभिनिवेश फलाभिसन्धि च त्यक्त्वान्तःकरणशुद्धयर्थं विहितकर्मानुष्टायी सयदा सत्त्वसमाविष्टः सत्त्वेनात्मानात्मविवेकज्ञानहेतुना वित्तगतेनातिशयेन सम्यग्ज्ञानप्रतिबन्धकरजस्तमोमलराहित्येनासमन्तात् फलाव्यभिचारेणाविष्टोव्याप्तोभवति भगवदर्पितनित्यकर्मानुष्ठानात पापमलापकर्षलक्षणेन ज्ञानोत्पत्तियोग्यतारूपपुण्यगणाधानलक्षणेन च संस्कारेण संस्कृतमन्तःकरणं यदा भवतीत्यर्थः तदा मेधावी शमदमसर्वकर्मोपरमगुरूपसदनादिसामवायिकाङ्गयुक्तेन मनननिदिध्यासनाख्यफलोपकार्यङ्गयुक्तेन न देष्ट्यकुशलं कर्म कुशलेनानुषज्जते // त्यागी सत्त्वसमाविष्टोमेधावी छिन्नसंशयः॥१०॥ 8888888总尺尔於尔尽的长保你尔 |च अवणाख्यवेदान्तवाक्यविचारेण परिनिष्पन्नं वेदान्तमहावाक्यकरणकं निरस्तसमस्ताप्रामाण्याशङ्क चिदन्याविषयकमह - यास्मीति ब्रह्मात्मैक्यज्ञानमेव मेधा तया नित्ययुक्तोमेधावी स्थितप्रज्ञोभवति तदा छिन्नसंशयः अहं ब्रह्मास्मीति विद्यारूपया मेधया तदविद्योच्छेदे तन्कार्यसंशयविपर्ययशून्योभवति तदा क्षीणकर्मत्वात् न देट्यकुशलं कर्म अशोभनं काम्यं निषिद्धं वा कर्म न प्रतिकूलतया मन्यते कुशले शोभने नित्ये कर्मणि नानुषज्जने न प्रीतिं करोति कर्तृत्वाद्यभिमानरहितत्वेन कृतकृत्यवात् तथा च श्रुतिः 'भिद्यते दृदयपन्थिश्छिन्द्यते सर्वसंशयाः क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरहति / यस्मादेवं सात्त्विकस्य त्यागस्य फलं तस्मान्महतापि यत्नेन सएवोपादेयइत्यर्थः // 10 // तदेवमात्मज्ञानवतः सर्वकर्मत्यागः संभाव्यते कर्मप्रवृत्तिहेत्योरागद्वेषयोरभावादित्युक्तं संप्रत्यज्ञस्य कर्मत्यागासंभवे हेतुरुच्यते मनुष्योऽहं ब्राह्मणोऽहं गृहस्थोऽहमित्याद्यभिमाननाबाधितेन देहं कर्माधिकारहेतुवर्णाश्रमाविरूपं कर्तभोक्तृत्वाद्याश्रय स्थलसूक्ष्मशरीरोरिन्द्रयसवातं विभाति अनाद्यविद्यावासना For Private and Personal Use Only

Page Navigation
1 ... 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410