Book Title: Geetashastrasya Pratikandam
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दशिभिः स्तोकादपि प्रदातव्यमदीनेनान्तरात्मना अहन्यानि यतिकविदकाग्यं हि तस्मत यथोल्पनेन समोवः कडयोधर्य प्रस्तुना पर-1 स्थानिन्तयित्वाथै साऽस्पना परिकीर्तिता पाए वाटावालगोन गोतमेन पठिताः 'अथाटापास्मगाः दयास भूत। क्षान्तिरनसूयाशौचमनायासोमङ्गलमकार्पण्यमस्पृहान' तथामहाभारते ‘सत्यं दमः सपः शौचं सन्तोपोन्हीः क्षमा ज्ञान शमोदया ध्यानमेषधर्मः सनातनः सत्यं भूतहितं प्रोक्तं मनसोदमनं दमः तपः सधर्मवर्तिवं शौच सरसर्जन सन्तोषो-| विषयत्यागोन्हीरकार्यनिवर्तनं क्षमाइन्द्रसहिष्णवमार्जवं समचित्तता ज्ञानं तस्वार्थसंबोधः शनश्चितपशानना दया भूदाहितीपत्वं ध्यानं निर्विषयं मनः / देवलः 'शौचं दानं तपः श्रद्धा गुरुसेवा क्षमा दया विज्ञानं विनयः सत्यमिति धर्मसमुचयः' तथा व्रतोपवासनियनैः शरीरोत्तापनंतपः 'प्रत्ययोधर्मकार्येषु तथा अत्युदात्तता नातिय प्रधानस्य कर्मकृत्यप्रयोजनं यत्पुनर्वेदिकीनांच शौर्य तेजोधृतिर्दाक्ष्यं युद्धे चाप्यपलायनम् // दानमीश्वरभावश्च क्षात्रं कर्मस्वभावजम्॥४३॥ | कृषिगोरक्ष्य वाणिज्यं वैश्यकर्म स्वभावजम् / परिचर्यात्मकं कर्म शूद्रस्थापि स्वभावजम्॥४॥ लौकिकीनां च सर्वशः धारणं सर्वविद्यानां विज्ञानमिति कीर्त्यते विनयं द्विविधं प्राहः शश्वक्षमशमाविति' शेष व्याख्यानप्रायमिति वचनानि न लिखितानि याज्ञवल्क्यः 'इज्याऽचारदमाहिंसादानस्वाध्यायकर्मणां अयंत परमोधर्मोयद्योगनात्मदर्शन मिति इयं च सर्वा दैवी संपत् प्राग्व्याख्याता ब्राह्मणस्य स्वाभाविकतरेषां नैमित्तिकीति न विरोधः // 42 // क्षत्रियस्य गुणस्वभावकृतानि कर्माण्याह शौर्य विक्रमोबलवत्तरानपि प्रहर्तुं प्रवृत्तिः तेजः प्रागल्भ्यं परैरधर्षणीयवं धृतिमहत्यामपि विपदि देहेन्द्रियसंघातस्यान वसादः दाक्ष्यं दक्षभावः सहसा प्रत्युपन्चेषु कार्येवव्यामोहेन प्रवृत्तिः युद्धे चाप्यपलायनमपराखीभावः दानं असङ्कोचेन वित्तेषु स्वस्वत्वपरित्यागेन पर. स्वत्वापादानं ईश्वरभावः प्रजापालनार्थ ईशितध्ये प्रमशक्तिप्रकटीकरणं च क्षत्रकर्म क्षत्रियजातर्विहितं कर्म स्वभावजं सत्त्वोपसर्जनरजोगुणस्वभावजम् // 43 / / कृषिरमोसत्त्य भििलखनं गोरक्षस्य भानोगौरक्ष्यं पाशुपाल्यं वाणिज्यं वणिजः कर्म क्रयविक्रयादिलक्षणं कुसीदमप्यत्रान्तनमनीयं वैश्यका वैश्यना कर्म सभा तमउपसर्जनरजोगुणस्प्रभाव परिचर्यात्मकं दिजानिशुश्रूषात्मकं कर्म For Private and Personal Use Only

Page Navigation
1 ... 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410