Book Title: Dharmkosh Vyavaharkandam Vol 01 Part 03
Author(s): Lakshman Shastri Joshi
Publisher: Prajnapathshala Mandal

View full book text
Previous | Next

Page 23
________________ विषयानुक्रमणिका - राज्ये चौरदोषः आपस्तम्बः- (१६६४-७) तस्करभयरहितराज्यकरणं मुख्यो राजधर्मः शूद्रादीनां स्तेयादिमहापातकदण्डविधिः, ब्राह्मणे विशेषश्च १६६४; दण्डानर्हस्तेयविचारः; दण्ड्योत्सर्गे राज्ञो दोषः स्तेय दोघे आपदनापत्कालद्रव्यविशेषादिविचारः १६६५; दण्ड्यादण्डने दोषः; शुल्कस्थापना १६६६. बौधायनः ( १६६७ ) स्तेयमहापातकदण्डविधिः दण्ड्योत्सर्गे राज्ञो दोषः; शुल्कस्थापना. वसिष्ठ: - ( १६६७-८ ) स्तेयदुष्टलक्षणानि १६६७; स्तेयमहापातकदण्डविधिः; दण्ड्योत्सर्गे राज्ञो दोषः ; अर्धस्थापना शुल्कस्थापना च १६६८. विष्णुः - ( १६६८-७१ ) प्रकाशवञ्चकानां शुल्कपरिहर्तृकूटतुलामानकर्त्रादीनां दण्ड: १६६८; अप्रकाशतस्कराणां पशुधान्यवस्त्रभक्ष्यपेयरत्ना - दिद्रव्यहारिणां दण्डविधिः १६६९; करशुल्कस्थापना; चौरहृतं चौरेऽलब्धेऽपि स्वामिने प्रत्यर्पणीयम् १६७१. शङ्खः शङ्खलिखितौ च – ( १६७१ - २ ) मानार्घस्थापनाविधिः; प्रकाशवञ्चक– कूटतुलामानव्यवहर्त्रादिदण्डविधिः; अप्रकाशतस्कराणां पशुपुरुषभाण्डाद्यपहारिणां दण्डविधिः १६७१; वर्णविशेषकृत चौर्यदण्डविधिः; चौर्यशङ्कितशोधनदण्डौ; दण्डयादण्डने राजदोषः १६७२. कौटिलीयमर्थशास्त्रम् - ( १६७३ - ९० ) १६७३; वैदेहकरक्षणम् १६७७; गूढाजीविनां रक्षा १६७९; सिद्धव्यञ्जनैर्माणवप्रकाशनम् १६८१; शङ्कारूपकर्माभिग्रहः १६८२ ; वाक्यकर्मानुयोगः १६८५ ; सर्वाधिकरणरक्षणम् १६८८. मनुः - ( १६९०–१७२८ ) स्तेयविवादपदप्रतिज्ञा १६९०; स्तेयसाहसयोर्निरुक्तिः १६९१; राज्यकण्टकाः प्रकाशाप्रकाशतस्कराः; कण्टकशुद्धिः, तदर्थं चाराद्यन्वेषकविधिः १६९२; तस्करादिकण्टकान्वेषणविधिः १६९५; स्तेना तिदेशः १६९७; चौरादिकण्टकनिग्रहो राज्ञो धर्मः १६९९; स्तेयमहापातकदण्डविधिः; दण्ड्यस्य मोक्षे राजा दोषभाक् १७०२; चौरस्य पापस्य च दण्डेन प्रायश्चित्तवच्छुद्धि: १७०४; प्रकाशतस्करदण्डाः १७०५; प्रकाशतस्करप्रकरणे प्रसङ्गात् अर्धमानादिव्यवस्थाविधिः १७०७; प्रकाशतस्करदण्डाः (पूर्वतोऽनुवृत्ता: ) १७०८ ; अप्रकाशतस्करदण्डाः १७११; अप्रकाशचौर्याभ्यासे कारुकरक्षणम् 13 शारीरो दण्ड: १७२०; वर्णतः स्तेयदोषतारतम्यम् १७२१; स्तेयदोषप्रतिप्रसवः १७२२; स्तेनप्रकरणोपसंहारः; करग्रहणविचारः १७२७. याज्ञवल्क्यः( १७२८ - ४४ ) स्तेयलक्षणम् ; प्रकाशतस्करदण्डाः १७२८; प्रकाशस्तेयप्रकरणे प्रसङ्गतः अर्घस्थापनाविधिः १७३१; प्रकाशस्तेयदण्डप्रकरणानुवृत्ति: १७३२; अप्रकाशतस्करदण्डाः १७३६; स्तेये दण्डविवेकसाधनो न्यायः, स्तेयप्रकाराश्च १७३८; चौरान्वेषणम् १७४०; स्तेनातिदेशः १७४२; स्तेनालाभे हृतदानम् १७४३; स्तेयदोषप्रतिप्रसव: १७४४. नारदः -- (१७४४-५७) स्तेयलक्षणं स्तेयप्रकाराश्च; तस्करप्रकाराः १७४५; प्रकाशतस्करदण्डाः १७४६; अप्रकाशतस्करदण्डाः; अप्रका शस्तेये दण्डविवेकसाधनो न्याय: १७४८; अप्रकाशतस्करदण्डप्रकरणानुवृत्ति: १७४९; पश्चात्तप्तस्तेनदण्ड: १७५१; विदुषः स्तेनस्य वर्णभेदेन दण्डतारतम्यम्; स्तेयदोषप्रतिप्रसवः; चौरान्वेषणम् १७५२; स्तेनातिदेशः १७५५ ; स्तेनालाभे हृतदानम् १७५६. बृहस्पतिः— ( १७५७-६१ ) स्तेनप्रकाराः १७५७; प्रकाशतस्करदण्डाः १७५८; अप्रकाशतस्करदण्डाः; चौरान्वेषणम् १७६० ; स्तेयदोषप्रतिप्रसवः १७६१. कात्यायनः - ( १७६१ - ६३ ) स्तेयसाहसयोर्लक्षणम् ; प्रकाशतस्करदण्डाः; अप्रकाशतस्करदण्डाः १७६१; चौरान्वेषणम् ; स्तेनातिदेशः; स्तेनालाभे हृतदानम् १७६२; स्तेयदोषप्रतिप्रसव: १७६३. व्यासः - ( १७६३ - ५ ) स्तेनप्रकाराः १७६ ३; प्रकाशतस्करदण्डाः १७६४; अप्रकाशतस्करदण्डाः; चौरान्वेषणम् ; स्तेनालाभे हृतदानम् ; स्तेयदोषप्रतिप्रसवः १७६५. उशना – (१७६६ ) अप्रकाशतस्करदण्डः. यमः - ( १७६६ ) अप्रकाशतस्करदण्डः; स्तेयदोषप्रतिप्रसवः. लोकाक्षि:( लौगाक्षिः ? ) – (१७६६ ) अप्रकाशतस्करदण्ड :. कण्वः- ( १७६६ ) अप्रकाशतस्करदण्डः. वृद्धमनुः - ( १७६६ ) अप्रकाशतस्करदण्डः; स्तेनालाभे हृतदानम् . अग्निपुराणम् - (१७६६ ) प्रकाशतस्करदण्डः; स्तेयदोषप्रतिप्रसवः. मत्स्यपुराणम् - ( १७६७ ) प्रकाशतस्करदण्डः; स्तेयदोषप्रतिप्रसवः. शुक्रनीति: - ( १७६७ ) कूटपण्यविक्रेतृदण्डः, स्तेय

Loading...

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 ... 758