Book Title: Dharmkosh Vyavaharkandam Vol 01 Part 03
Author(s): Lakshman Shastri Joshi
Publisher: Prajnapathshala Mandal

View full book text
Previous | Next

Page 38
________________ व्यवहार काण्डम् क्षेपे दण्ड: १७७९. समगुणेषु सवर्णेषु अश्लीलाक्षेपे | कृद्भयः प्रजा रक्षणीया; नृपाश्रितो व्यवहारः-दण्ड: ; विषमगुणेषु सवर्णेषु निष्ठुराश्लीलक्षेपेषु दण्डः कुलजातिश्रेणिगणजानपदात्मको लोकः स्वकर्मणिः स्थाप्यः १७८०. इन्द्रियनाशप्रतिज्ञयाक्षेपे पापाक्षेपे त्रैविद्य प्रतिषिद्धाच्च वारणीयः प्रकीर्णकत्वेन संगृहीताः केचिनृपदेवजातिपूगग्रामदेशाक्षेपे च दण्डाः १७८१-३. असमवर्णेषु क्षेपे दण्डाः १७८३–४. 28 दण्डपारुष्यम् - दण्डपारुष्यलक्षणम् १८१२-३. दण्डपारुष्यनिर्णयहेतु: १८१३. स्मृत्यनुक्तपारुष्ये दण्डविधिः; साधनभेदेन जातितो गुणतो वा समहीनोत्तमभेदेन च दण्डभेदा: १८१४. अब्राह्मणकृते ब्राह्मणविषये दण्डपारुष्ये दण्डविधिः; उच्चजातिकृते सजातीयकृते वा परगात्रविषये दण्डपारुष्ये दण्डाः १८१५ - ९. यानयुग्यगोगजाश्वादिनिमित्तेषु प्राणिहिंसाद्रव्यनाशेषु स्वाम्यादीनां दण्डविचारः १८१९-२१. द्रव्यविनाशे दण्डविधिः १८२१. पशुविषयदण्डपारुष्ये दण्डविधिः; वनस्पतिवृक्षलतागुल्मादीनां छेदनादौ दण्डविधि : १८२२-४. स्त्रीसंग्रहणम् स्त्रीसंग्रहणस्वरूपम्; संग्रहणलक्षणानि, परस्त्रीपुरुषसंभाषायां दण्डविधि:, वर्णभेदेन संग्रहणे दण्डविधिश्च १८७०-७५. कन्याहरणे कन्यादूषणे च वर्णभेदेन दण्डविधिः १८७५.६. कन्यादोषख्यापनपशुगमनहीन स्त्रीगमनादौ दण्डविधिः १८७६. दास्यादिसाधारणस्त्रीगमने दण्डविधि:, प्रसङ्गविशेषेषु वेश्यावेतनविचारश्च १८७७-९. अयोनिपुरुषप्रत्र जितान्यतमगमने दण्डविधिः १८७९-८०. द्यूतसमाह्वयम् - द्यूतसमाह्वयस्वरूपम् १९०७. सभिकेन द्यूते वृत्त्यर्थे ग्राह्याः पणांशाः; सभिककृत्यं राज्ञे जेत्रे च पणांशदापनम् १९०८. राजकृत्यं द्यूते जितद्रव्यदापनम्; द्यूते जयपराजय निर्णयोपायः; द्यूते मिथ्याचारिणां - दण्डविधिः १९०९. राजाधिकृतं द्यूतं कार्यम् समाह्वये द्यूतधर्मातिदेश: १९१०. प्रकीर्णकम् - प्रकीर्णकस्वरूपम् १९३१. नृपाश्रितो व्यवहारः- राजशासनविपर्यासे पारदार्यचौर्यकर्तुर्मोचने च दण्डः; नृपाश्रितो व्यवहारः - राजपुरुषाणां कर्मकारिणां कार्येष्वपराधविचारः; श्रोत्रियसत्कारः; नृपाश्रितो व्यवहारः --- पीडा द्वयवहारा: १९३२-३. व्यवहारः । विशेषतस्तत्र तरशुल्कविचारः । नौयायव्यवहारः । विशेषतस्तत्र तरशुल्कविचारः १९४७. बालानाथधननिधिनष्टापहृतव्यवस्था • प्रनष्टास्वामिकधनव्यवस्था १९५८- ६०. निधिव्यवस्था; धने चौरहृते व्यवस्था १९६०-६१. परिशिष्टम् स्त्रीपुंधर्माः व्यवहारप्रकरणे स्त्रीपुंधर्मपद व्यवस्था १९७८. नारदः साहसम् - साहसनिरुक्तिः; त्रयश्चत्वारश्च साहसप्रकाराः, तत्र दण्डविधिश्व १६४१-४. अपराधविषयकपश्चात्तापे ति असति च कर्तव्यता १६४४. अविक्रेयविक्रये ब्राह्मणदण्डः; राजधृतवस्तुनि आक्रममाणो वधदण्डार्हः १६४५. स्तेयम् . स्तेयलक्षणं स्तेयप्रकाराश्च १७४४-५ तस्करप्रकाराः १७४५ ६. प्रकाशतस्करदण्डाः १७४६-८. अप्रकाशतस्करदण्डाः; अप्रकाशस्तेये दण्डविवेकसाधनो न्यायः १७४८-९. अप्रकाशतस्करदण्डप्रकरणानुवृत्ति: १७४९५१. पश्चात्तप्तस्तेनदण्डः १७५१. विदुषः स्तेनस्य वर्णभेदेन दण्डतारतम्यम्; स्तेयदोषप्रतिप्रसवः; चौरान्वेषणम् १७५२-५ स्तेनातिदेशः १७५५-६. स्तेनालाभे हृतदानम् १७५६-७. वाक्पारुष्यम् वाक्पारुष्यनिरुक्तिः, तत्प्रकाराश्च १७८४ ६. पातकाभिशंसने दण्डः १७८६-७ सवर्णक्षेपादौ दण्डाः १७८७. असवर्णक्षेपाभिशंसनादौ दण्डाः शूद्रकृते ब्राह्मणराजन्याद्याक्षेपादौ दण्डाः; राज्ञः क्षेपे दण्ड: १७८८. दण्डपारुष्यम् - दण्डपारुष्यलक्षणं तत्प्रकाराश्च १८२४. टुण्डः

Loading...

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 ... 758