Book Title: Dharmkosh Vyavaharkandam Vol 01 Part 03
Author(s): Lakshman Shastri Joshi
Publisher: Prajnapathshala Mandal

View full book text
Previous | Next

Page 28
________________ व्यवहारकाण्डम् श्रितो व्यवहारः - कुलजातिश्रेणिगणजानपदात्मको लोकः । नौयायिव्यवहारः, विशेषतस्तत्र तरशुल्कविचारः. स्त्रकर्मणि स्थाप्यः प्रतिषिद्धाच्च वारणीयः; प्रकीर्णकत्वेन संगृहीताः केचिद्व्यवहाराः १९३२. नारद:(१९३३-४०) प्रकीर्णकपदस्य लक्षणं, तद्भेदाश्च १९३३; राज्ञा चतुर्वर्णाश्रमो लोकः स्वकर्मणि स्थाप्यः प्रतिषिद्धाश्च निवारणीयः; श्रुतिस्मृतिन्यायाविरोधिराजशासनं प्रवर्तननिवर्तनात्मकम्; कारुशिल्पिप्रभृतीनां वृत्तिसाधनानि न हरणीयानि १९३५; राजशासनं लोकैर्नाति - 18 | ( बालानाथधननिधिनष्टापहृतव्यवस्था (पृ. १९४७-६२ ) गौतमः -- (१९४७ - ९) प्रनष्टास्वामिकधनव्यवस्था १९४७; निधिव्यवस्था; बालघनव्यवस्था १९४८; धने चोरहृते व्यवस्था १९४९. बौधायनः -- ( १९४९ ) प्रनष्टास्वामिकधनव्यवस्था; बालघनव्यवस्था. वसिष्ठः( १९४९ ) बालघनव्यवस्था; प्रनष्टस्वामिकधनं राजक्रमणीयम्; राजदण्डप्रयोजनम् ; राजशासनप्रामाण्यम्; गामि; निधिव्यवस्था. विष्णुः -- (१९४९-५० ) देवकार्यकरणात् देवतामयो राजा, तस्य कर्तव्यानि निधिव्यवस्था १९४९; बालानाथस्त्रीधनव्यवस्था; धने ब्राह्मणसेवा राजधर्मः; ब्राह्मणस्य विशेषाधिकाराः १९३६ चौरहृते व्यवस्था १९५०. शंख: शंखलिखितौ च-आपदि ब्राह्मणवृत्तिः १९३७; ब्राह्मणस्य वृत्ति: राज- ( १९५० ) बालानाथस्त्रीधनव्यवस्था. कौटिलीयमर्थप्रतिग्रहेण प्रशस्ता; राजधनप्रशंसा १९३९; अष्टौ मङ्ग- शास्त्रम् - - (१९५०) बालादिधनव्यवस्था मनुः-लानि १९४०. बृहस्पतिः - ( १९४० - ४१) प्रकीर्णकपदस्य लक्षणं तद्भेदाश्च १९४० ; देशादिधर्मपालनम् १९४१. कात्यायनः- ( १९४१ - २ ) प्रकीर्णकपदस्य लक्षणं तद्भेदाश्च १९४१; नृपाश्रितो व्यवहारः - राजो पजीविनां राजक्रीडासक्तानां राज्ञ अप्रियवक्तुश्च दण्ड: देशादिधर्मपालनम् १९४२ पितामहः -- ( १९४२ ) देशधर्मपालनम्. व्यासः - (१९४२) नृपाश्रितो व्यवहारः- उत्कोचजीविराजपुरुषाणां दण्डः देवलः -- ( १९४२ ) नृपाश्रितो व्यवहारः - प्रायश्चित्तनिर्देशो राज्ञा कार्यः; देशादिधर्मपालनम् उशना -- (१९४२) नृपाश्रितो व्यवहारः - राज्ञा करः कल्पनीयः; राजप्रशंसा यम:- ( १९४३ ) नृपाश्रितो व्यवहारः - पौराणिकधर्मप्रवर्तनम् प्रकीर्णकप्रकरणोपसंहारः; पतितधनव्यवस्था. संवर्त:- ( १९४३ ) नृपाश्रितो व्यवहारःआमात्यपैशुन्ये पुरमानप्रभेदने च दण्डः वृद्धहारीतः( १९४३ ) नृपाश्रितो व्यवहारः - राज्ञा करः कल्पनीयःअनिर्दिष्टकर्तृकवचनानि -- (१९४३ ) देशधर्मपालनम् अग्निपुराणम् -- ( १९४३ ) संकीर्णदण्डाः. देवीपुराणम् -- (१९४३ ) नृपाश्रितो व्यवहारःचतुर्वर्णाश्रमधर्मरक्षणार्थं चारनियोजनम्. नौयायिव्यवहारः। विशेषतस्तत्र तरशुल्कविचारः । (पृ. १९४४ - ४७ ) वसिष्ठः, विष्णुः, मनुः, याज्ञवल्क्यः - (१९४४-७) १९५१ -८ ) बालानाथधनव्यवस्था १९५१; प्रनष्टास्वामिकधनव्यवस्था १९५३; निधिव्यस्था १९५५ धने चौरहृते व्यवस्था १९५७. याज्ञवल्क्यः-(१९५८-६१ ) प्रनष्टास्वामिकधनव्यवस्था १९५८; निधिव्यवस्था; धने चौरहृते व्यवस्था १९६०. नारदः( १९६१ ) निधिव्यवस्था; प्रनष्टास्वामिकधनव्यवस्था; धने चोरहृते व्यवस्था बृहस्पतिः - ( १९६१-२ ) प्रनष्टास्वामिकधनव्यवस्था १९६१. व्यासः -- (१९६२) धने चोरहृते व्यवस्था. उशना - ( १९६२ ) निधिव्यवस्था. अग्निपुराणम् - (१९६२) निधिव्यवस्था; प्रनष्टास्वामिकघनव्यवस्था; बालानाथधनव्यवस्था; धने चोरहृते व्यवस्था. परिशिष्टम् (पृ. १९६३ - १९८९ ) व्यवहारस्वरूपम् (पृ. १९६३ ) गौतमः - ( १९६३ ) व्यवहारविभागाः. सभा (पृ. १९६३ ) महाभारतम् - (१९६३) सभ्यै: सत्यमेव वक्तव्यम्. साक्षी (पृ. १९६४ ) महाभारतम् — ( १९६४ ) मृषा साक्ष्यनिन्दा;

Loading...

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 ... 758