Book Title: Dharmkosh Vyavaharkandam Vol 01 Part 03
Author(s): Lakshman Shastri Joshi
Publisher: Prajnapathshala Mandal
View full book text
________________
विवादपदानां विषयानुक्रमणिका
दण्डविधिः १६०९: चतुर्वर्णानां अभक्ष्यापेयादिना साहसम्
दूषणे उद्यानभूम्यादिदूषणे च दण्डविधिः; गृहभूकुड्या(पृ. १५९१--१६५५)
दिभेदन - गृहपीडाकरद्रव्यक्षेप-साधारण्यापलाप-प्रेषितावेदाः- (१५९१-१६०३) अपराधविशेषाः | प्रदान-पितृपुत्रादित्यागादिदोषेषु दण्डविधिः १६१०; अपराधकारणानि च सप्तमर्यादाभङ्गापराधाः; कतिपय- पितापुत्रविरोधे साक्ष्यादीनां दण्डविधिः; तुलामानकूटत्वदोषाणां दोषत्वतारतम्यम् (१५९१); कतिपयदोषाः; विक्रयदोष-शुल्कग्रहणदोषेषु दण्डविधिः; जातिभ्रंशकरपञ्च महापातकानि (१५९२); अभिशंसनम्-अभि- भक्षणे दण्डविधिः; अभक्ष्याविक्रेयविक्रय-देवमूर्तिभेदनयोशस्तिः (१५९३); अभिशस्तत्यागः; अभिशस्तस्य दण्डविधिः; कूटसाक्षि-उत्कोचजीविसभ्य-दण्ड्यमोचयितृ.
आत्विज्यानधिकारः; स्तेयानृताभिशंसनयोरपराधत्वम् ; अदण्ड्यदण्डयितृणां दण्डविधि: १६११; राज्याङ्गदूषण'अभिशस्तनिष्कृतिः अभिशस्तत्यागश्च १५९४; साहसदण्डविधिः; निमित्तविशेषे साहसानुज्ञा; आततावीरहत्या- वीरहत्या, तद्दण्डश्च [मनुष्यहत्या तद्दण्डश्च] | यिनः १६१२. शङ्खः शङ्खलिखितौ च-(१६१२-३) १५९५; ब्रह्महत्या-ब्रह्महत्या, तदपनोदश्च १५९७; साहसप्रकाराः: मातापितापुत्राद्यन्योन्यत्यागादौ माताभ्रणहत्या, अन्ये च महादोषाः १६०१. निरुक्तम्- पितागुर्वतिक्रमे च दण्डविधिः १६१२, प्रतिमाराम(१६०३)सप्तमर्यादाव्याख्यानम्, गौतमः-(१६०४-५)| कृपादिभङ्गे कूटशासनतुलामानप्रतिमानकरणे वापीनिमित्तविशेषे साहसानुज्ञा; साहसिका महान्तोऽपि नानु- कूपादिदूषणेऽदासीदासदानादौ च दण्डविधिः; पितापुत्रसरणीयाः १६०४; स्वधर्मातिक्रमसाहसदण्डः १६०५. | विरोधसाक्ष्यादिदण्डविधिः १६१३. कौटिलीयमथेआपस्तम्बः- (१६०५-६ ) ब्राह्मणस्य शस्त्रग्रहण- शास्त्रम्-- ( १६१३-२२) साहसम् १६१३; निषेधप्रतिप्रसवौ; निमित्तविशेषे साहसानुज्ञा; साहसिका | आशुमृतकपरीक्षा १६१५; एकाङ्गवधनिष्क्रयः १६१७; महान्तोऽपि नानुसरणीयाः १६०५: महासाहसिक- | शुद्धश्चित्रश्च दण्डकल्पः १६१८; अतिचारदण्डः शूद्रादिदण्डः, ब्राह्मणे विशेषश्च १६०६. बौधायनः- १६२०. मनु:-- (१६२२-३२) स्तेय(१६०६-८) वधसाहसं तद्दण्डश्च १६०६; निमित्त- साहसयोर्निरुक्तिः; साहसिकः पापकृत्तमः, तस्योपेक्षा विशेषे साहसानुज्ञा १६०७. वसिष्ठः--- (१६०८) राज्ञा नैव कर्तव्या १६२२; निमित्तविशेषे साहसानुज्ञा निमित्तविशेषे साहसानुज्ञा; आततायिनः. विष्णः- १६२३; महापातकिसाहसिकदण्डविधिः; मातापितास्त्री(१६०८-१२) साहसप्रकाराः १६०८; महापातक- पुत्राणामन्योन्यत्यागे दण्डः १६२७; निमित्तविशेषेषु साहसदण्डविधिः; कूटशासन-विषाग्निदान-प्रसह्यतास्कर्यः | प्रातिवेश्यब्राह्मणाद्यभोजने दण्डविधिः; पितापुत्रस्त्रीबालपुरुषघात - धान्यापहार - कन्यामृत - साहसदण्ड- विरोधसाक्ष्यादिदण्डविधिः अभक्ष्यापेयादिप्राशयितृविधिः, पशुपक्षिकीटतृणवनस्पतिघात -विमांसविक्रय- ग्रसितृदण्डविधिः १६२८; धर्मोपजीविनो धर्मच्युतस्य साहसेषु दण्डविधिः; अधिकृतानामपथदान-आसनाप्र- दण्डविधिः; उत्कृष्टकर्मभिर्जीवन् अधमजातीयो दण्ड्यः; दान-अपूजासु' भोजननिमन्त्रणसंबन्ध्यतिक्रमेषु च । तडाग-कोष्ठागार-देवतागार-जलमार्गादिभेदनाद्यपराधेषु
विषयानु. १

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 ... 758