Book Title: Dharmabhyudaya Mahakavya
Author(s): Chaturvijay, Punyavijay
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 233
________________ १६० . . . . . सपतिचरितापरनामकं . [त्रयोदयः ' ' . 'प्रासोऽथ नारदमुनिः, प्रद्युम्नाय 'न्यवेदयत्। ... ... ' आदितः सकलां जन्म-वियोगादिकथाप्रथाम् ॥११८ । । सूनुः सम्प्रति भामाया, भानुकः परिणेष्यति । ततस्त्वज्जननीकेशान्', सा सपत्नी ग्रहीष्यति ॥ ११९ ॥ श्रुत्वेति द्वारिकामागात् , कृष्णमनुः सनारदः।'तूर्णं विमानमारुह्य, क्लृप्तं प्रज्ञप्तिविद्यया ॥ १२० ॥ विमाने नारद मुक्त्वा, स्वयमुत्तीर्य कृष्णभूः। तत्रैव भानुकोद्वाह्यां, हत्वा चिक्षेप कन्यकाम् ।। १२१ ॥ निस्तृणा-ऽम्बु हयीभूय, मर्कटीभूय निष्फलाम् । स सत्यावाटिकां कृत्वा, जातस्तुरगविक्रयी ॥ १२२ ॥ मूल्येनाहं ग्रहीष्यामि, पश्याम्यारुह्य वाजिनम् । जल्पते भानुकायेति, स तुरङ्गममार्पयत् ॥ १२३ ॥ . आरूढोऽथ हयेनायमनायि भुवि भानुकः । विपक्कफलवद् वातावधूतद्रुमशाखया ॥१२४ ॥ सं द्विजीभूय भामायाः, कुब्जां दासीमृगँ व्यधात् । ' प्रीतयाऽपि तयाऽदर्शि, भामायै कपटद्विजः ॥ १२५ ॥ : ____तमाह भामा कुरु मां, रुक्मिणीतोऽपि रूपिणीम् ।। 'सोऽप्यूचे मुण्डिता भूत्वा, त्वं मषीमण्डिता भव '. ॥ १२६ ॥ तत् कृत्वा तद्राि भामा, रूपाय प्रगुणाऽभवत् । क्षुधितस्य न मे विद्या, स्फुरतीत्याह तु द्विजः॥ १२७ ॥ भोक्तुं निवेशितः सर्वमन्नमाहृत्य घस्मरः । अतृप्त इव निर्यातः, कुपितः कपटद्विजः । ॥ १२८ ॥ . तद् बालसाधुवेषेण, रुक्मिण्याः सदनं ययौ । रुक्मिण्यां पीठहस्तायां, निविष्टः कृष्णविष्टरे॥ १२९ ॥ एष कोऽपि न सामान्यो, मान्योऽयं दैवतैरपि । यदस्याविनयं सेहे, पीठाधिष्ठातृदेवता ॥ १३०॥ ध्यात्वेति रुक्मिणी पाह, वात्सल्योत्फुल्लया गिरा। बालर्षे ब्रूहि कार्येण, केनेदानीं त्वमार्गतः ॥ १३१ ॥ मुनिः प्राह क्षुधार्तोऽहं, षोडशाब्दान्युपोषितः । पीतं मातुरपि स्तन्यं, न मया जन्मतोऽपि यत् ॥ १३२ ॥ इदानीं त्वामुपायातं, तन्मां कारय पारणम् । अथोचे रुक्मिणी हर्ष-विषादाकुलमानसा ॥ १३३ ॥ धन्यं मन्येऽहमात्मानं, मुने! त्वदर्शनाञ्चितम् । धिक्करोमि तु सत्पात्रदानपुण्येन वश्चितम् ॥ १३४ ॥ . ब्रूषे विषण्णा किं नाम, त्वमित्युक्तेऽथ साधुना। रुक्मिण्युवाच नोद्वेगादद्य किञ्चिदुपस्कृतम् ॥ १३५॥ विषादहेतुमेतेन, पृष्टा प्रोवाच सा पुनः । जातमात्रोऽपि पुत्रो मे, हृतः केनापि पापिना ॥१३६ ॥ .. तत्सङ्गमार्थमाराद्धा, सुचिरं कुलदेवता । तथापि व्यर्थयत्नत्वादुपक्रान्तः शिरोबलिः ॥१३७ ॥ : ' ' गोत्रदेव्यपि तुष्टाऽथ, सहसादाह सा स्वयम् । 'वत्से! धत्से मतिं कस्मात्, कर्म निर्मातुमीदृशम् ? ॥१३८ ॥ अयं ते रुचिराकारः, सहकारः करिष्यति । अकाले दर्शितोद्दामप्रसूनः सूनुसङ्गमम् ॥१३९ ॥ . इत्याशातन्तुसन्तानबन्धसंरुद्धजीविता । षोडशागमयं वत्सवत्सलाऽपि हि वत्सरान् ॥ १४०॥ , तदयं मदयनुच्चैः, कोकिलांधूतपादपः । पुष्पितो मन्दभाग्याया, न पुनर्मे मनोरथः ॥ १४१॥ ..... कुवेंऽहं सर्वथा तासां, गवामप्यन्वहं स्पृहाम् । धयन्त्यकुण्ठितोत्कण्ठं, यासां स्तन्यं स्तनन्धयाः:॥ १४२ ॥ ... 'किं चन्दनेन: पीयूषबिन्दुना किं ? किमिन्दुना है। अङ्गजानपरिष्वङ्गपात्रं गानं भवेद् यदि ॥ १४३ ।। '... 'अशनं व्यसनं वेषो, विषमाभरणं रणम् । भवनं च वनं जातं, विना वत्सेन मेऽधुना . .॥ १४४ ॥ :::". "१ मारूढा, क्लु वता० ॥ २ विमाने भापाता० ॥ ३ भामादासी ऋजूचके, ब्रिजी।' भूयाय कुन्जिकाम् इतिरूपं पूर्वाधं पाता० ॥ ४ गमः खंता० सं० ॥

Loading...

Page Navigation
1 ... 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284