Book Title: Dharmabhyudaya Mahakavya
Author(s): Chaturvijay, Punyavijay
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 261
________________ - संपतिचरितापरनामकं । ' [पञ्चवशः विकखरसरोरुहप्रकरलक्षलोलक्षते, । यदत्र हरिदङ्गनावदनबिम्वनाडम्बरः ॥४४॥ शत्रुअये यः सरसी निवेश्य, श्रीरैवताद्रौ च जटाधराणाम् । ग्रामस्य दानेन कर निवार्य, सङ्घस्य सन्तापमपाचकार क्षोणीपीठमियद्रजःकणमियत्पानीयबिन्दुः पतिः, सिन्धूनामियदङ्गलं वियदियत्ताला च कालस्थितिः । इत्थं तथ्यमवैति यस्त्रिभुवने श्रीवस्तुपालस्य तां, धर्मस्थानपरम्परां गणयितुं शके न सोऽपि क्षमः ॥४६ ॥**] एतत् सुवर्णरचितं, विश्वालङ्करणमनणुगुणरत्नम् । सङ्घाधीश्वरचरितं, हतदुरितं कुरुत हृदि सन्तः! ॥४७॥ [अथ प्रशस्तिः ] ॥ स्वस्ति ।। श्रीनागेन्द्रमुनीन्द्रगच्छंतरणिः श्रीमान् महेन्द्रः प्रभु जज्ञे शान्तिसुधानिधानकलशः सौख्याप्तिचन्द्रोदयः । सम्मोहोपनिपातकातरतरे विश्वेऽत्र तीर्थेशितुः, - सिद्धान्तोऽप्यविभेद्यतर्कविषमं यं दुर्गमाशिश्रिये तत्सिंहासनपूर्वपर्वतशिरःप्राप्तोदयः कोऽप्यभूद्, भास्वानस्तसमस्तदुस्तमतमाः श्रीशान्तिमरिः प्रभुः । प्रत्युज्जीवितदर्शनप्रविकसद्भव्यौघपद्माकर, तेजश्छन्नदिगम्बरं विजयते तद् यस्य लोकोत्तरम् आनन्दसूरिरिति तस्य बभूव शिष्यः, पूर्वोऽपरः शमधरोऽमरचन्द्रसरित। धर्मद्विपस्य दशनाविव पापवृक्षक्षोदक्षमौ जगति यौ विशदौ विभातः ॥ ३ ॥ अस्ताघवाङ्मयपयोनिधिमन्दराद्रिमुद्राजुषोः किमनयोः स्तुमहे महिम्नः । 'बाल्येऽपि निर्दलितवादिगजौ जगाद, यौ व्याघ्र-सिंहशिशुकाविति सिद्धराजः ॥ ४ ॥ सिद्धान्तोपनिषन्निषण्णहृदयो धीजन्मभूमिस्तयोः, . ___ पट्टे श्रीहरिभद्रसूरिरभवच्चारित्रिणामग्रणीः । . । प्रान्त्वा शून्यमनाश्रयैरतिचिराद् यस्मिन्नवस्थानतः, ___सन्तुष्टैः कलिकालगौतम इति ख्यातिर्वितेने गुणैः श्रीविजयसेनसूरिस्तत्पट्टे जयति जलधरध्वानः । यस्य गिरो धारा इव, भवदवभवदवथुविभवभिदः . १शः पुण्याब्धिचन्द्रो खंता० सं०. २ श्रियत् खता० ॥ ३ 'नद्युतिलसद्भव्यौं' खता० सं० ॥' 'धनोऽम खंता० सं ॥ ५ भूस्तत्पदे, पूज्यश्रीहरि खंता० सं० ॥ ६ यैरिव

Loading...

Page Navigation
1 ... 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284