Book Title: Devendra Narkendra Prakaranam
Author(s): Munisundarsuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 101
________________ {४) मुनिचन्द्रसूरिविरचितवृत्तिसमेत ... मुहभूमिसमासद्धं, अोलंबगसंगुणं तु सम्पन्न । - वलए वलए य भवे, सुरणिलयाणं तु संखेवो ॥१६५॥ मुखभूम्योः-प्रतिकल्पं प्रागेवोक्तप्रमाणयोः समासः-मीलनं तस्याईदलं मुखभूमिसमासाई · अवलम्बकसंगुणं तु ' त्रयोदशद्वादशस्वप्रतरप्रमाणगुणितमेव, किम् ? इत्याह-' सर्वाय ' आवलिकागतसर्वविमानप्रमाणं भवति । सर्वकल्पानुयाय्ययं व्यवहार इत्याह-'वलये वलये' . वलयाकारव्यवस्थितप्रस्तटसंबन्धात्सौधर्मादिदेवलोके, चकारः पूरणार्थः, : भवेत् ' पूर्वोक्तकरणन्यायाजायेत ‘सुरनिलयानां तु ' श्रेणिप्रतिब-. देवावासानां पुनः ‘संक्षेपः ' सर्वाग्रलक्षणः । तथाहि-सौधर्मेशानयोर्मुखमेकोनपञ्चाशदधिकशतद्वयलक्षणं २४९, भूमिश्चैकाधिकशतद्वयस्वमावा २०१, अनयोः समासः पञ्चाशदधिकानि चत्वारि शतानि ४५०, एतदई पञ्चविंशत्यधिक वे शते २२५, एतच्च त्रयोदशलक्षणावलम्बकगुणितं सजातं सर्वाग्रं पञ्चविंशत्यधिकैकोनत्रिंशच्छतलक्षणमिति २९२५ । एवं शेषेप्वपि स्वधिया भावना कार्येति ॥ १६५ ॥ अथ प्रकीर्णकविमानप्रमाणानयनायाह- . कप्पविमाणम्गाओ, सेढीवढे विसोहए सेसं। ' सयसयकप्पेसु भवे, पइयणगाणं परीमाणं ॥ १६६ ॥ 'कल्पविमानानात् ' सौधर्मादौ यद्विमानाग्रं द्वात्रिंशल्लक्षादिलक्षणं ततः सकाशात्, किम् ? इत्याह-'श्रेणिबद्धानि' आवलिकाश्रितानि विमानानि 'विशोधयेत् ' अपनयेत् । तत्र च यद् ‘शेषं ' उद्धरितं तत् स्वकस्वककल्पेषु ' सौधर्मादिषु 'भवेत्' जायेत 'प्रकीर्णकानां' पुष्पावकीर्णाभिधानविमानानां प्रमाणम् । तथाहि-सौधर्मेशानयोः क

Loading...

Page Navigation
1 ... 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196