Book Title: Devendra Narkendra Prakaranam
Author(s): Munisundarsuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 188
________________ देवेन्द्रप्रकरणम् । ( १६५) लियोमं च एगं, सागर दो सत्त दस य चोदस य । सत्तरस जातीसा, एएसि जहराणया उठिई || ३६२ ॥ ' पल्योपमं 'प्रतीतस्वरूपमेव ' चः ' पूरणे एकं सौधर्मेशानयोः । ' सागर ' ति सागरोपमे [ द्वे ] सनत्कुमारमाहेन्द्रयोः सप्त ब्रह्मलोके, दश च लान्तके, चतुर्दश शुक्रे, [ सप्तदश सहस्रारे ], इतः प्रभृत्यैकैकसागरोपमवृद्धया तावन्नेयं यावद [ नवम ] ग्रैवेयके त्रिंशत्सागरोपमाणि, किम् ? इत्याह-' एतेषां शकादीनां जघन्या तु स्थितिः । परं विजयादिषु चतुर्षु एकत्रिंशत् स्थितिरायुष्काल इति ॥ ३६२ || एनामेव प्रतिप्रतरमाह पलिचोद जहराणा, दो तेरसभाग उदधिनामस्स । उको द्विती भजिया, सोहम्मे पत्थडे पढमे || ३६३ || पल्योपमं जघन्या, द्वौ च त्रयोदशभागौ ' उदधिनाम्नः ' सागरोपमस्येत्यर्थ उत्कृष्टा स्थितिर्भणिता, क ? इत्याह-सोधर्मे प्रस्तटे प्रथमे ॥ ३६३ ॥ शेषप्रस्तटातिदेशमाह - एवं दुगड्डीए, नेयव्वं जाव सत्तमं परं । ' , भागेहिं तत्र करणं, जा तेरसमे दुवे अयरा || ३६४ || ' एवं ' अनेन क्रमेण द्विकरड्या सागरोपमत्रयोदशभागपचयलक्षणया प्रतिप्रस्तरं नेतव्यं यावत्सप्तमं [ प्रतरम् ], प्रतिप्रतरमपूर्वाभागद्वयवृद्धया एकं सागरोपमं त्रयोदशस्तद्भाग इति परा स्थितिः । तदुपरि तु का गतिः ? इत्याह---' माभ्यां ' इयलक्ष-णाभ्यां ' ततः ' सनमप्रतरलब्धस्थितिकालात्करणं प्रवर्तते यावत् त्रयोदशमतरे द्वे अतरे इति, पविंशतिसागरोपमत्रयोदशभागेषु सागरो -

Loading...

Page Navigation
1 ... 186 187 188 189 190 191 192 193 194 195 196