Book Title: Dashvaikalika Sutram
Author(s): Haribhadrasuri, 
Publisher: Shripalnagar Jain S M P Trust

View full book text
Previous | Next

Page 411
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् ||३८७॥ नवममध्ययन विनयसमाधिः द्वितीयोद्देशकः सूत्रम १२-१६ लोकोत्तरविनयफलम्। किं पुण जे सुअग्गाही, अणंतहिअकामए। आयरिआ जं वए भिक्खू, तम्हा तं नाइवत्तए ।। सूत्रम् १६ ।। एवं नारकापोहेन व्यवहारतो येषु सुखदुःखसंभवस्तेषु विनयाविनयफलमुक्तम्, अधुना विशेषतो लोकोत्तरविनयफलमाहजे आयरिअ त्ति सूत्रम्, य आचार्योपाध्याययोः- प्रतीतयोः शुश्रूषावचनकराः पूजाप्रधानवचनकरणशीलास्तेषां पुण्यभाजां। शिक्षा ग्रहणासेवनालक्षणा भावार्थरूपाः प्रवर्द्धन्ते वृद्धिमुपयान्ति, दृष्टान्तमाह- जलसिक्ता इव पादपा वृक्षा इति सूत्रार्थः ।। १२॥ एतच्च मनस्याधाय विनय: कार्य इत्याह- आत्मार्थं आत्मनिमित्तमनेन मे जीविका भविष्यतीति, एवं परार्थं वा परनिमित्तं । वा पुत्रमहमेतद्वाहयिष्यामीत्येवं शिल्पानि कुम्भकारक्रियादीनि नैपुण्यानि च आलेख्यादिकलालक्षणानि गृहिणः असंयता उपभोगार्थं अन्नपानादिभोगाय, शिक्षन्त इति वाक्यशेष: इहलोकस्य कारणं इहलोकनिमित्तमिति सूत्रार्थः ।। १३ ।। येन शिल्पादिना शिक्ष्यमाणेन बन्धंनिगडादिभिः वध कषादिभिः घोरं रौद्रं परितापंच दारुणं एतजनितमनिष्टं निर्भर्त्सनादिवचनजनितं च शिक्षमाणा गुरोः सकाशात् नियच्छन्ति प्राप्नुवन्ति युक्ता इति नियुक्ताः शिल्पादिग्रहणे ते ललितेन्द्रिया गर्भेश्वरा राजपुत्रादय इति सूत्रार्थः ।। १४ ।। तेऽपीत्वरं शिल्पादि शिक्षमाणास्तं गुरुं बन्धादिकारकमपि पूजयन्ति सामान्यतो मधुरवचनाभिनन्दनेन । तस्य शिल्पस्येत्वरस्य कारणात्, तन्निमित्तत्वादिति भावः, तथा सत्कारयन्ति वस्त्रादिना नमस्यन्ति अञ्जलिप्रग्रहादिना । तुष्टा । इत्यमुत इदमवाप्यत इति हृष्टा निर्देशवर्त्तिन आज्ञाकारिण इति सूत्रार्थः ।। १५॥ यदि तावदेतेऽपि तं गुरुं पूजयन्ति अत:- किं सूत्रम्, किं पुनर्यः साधुः श्रुतग्राही परमपुरुषप्रणीतागमग्रहणाभिलाषी अनन्तहितकामुक: मोक्षं यः कामयत इत्यभिप्रायः, तेन तु सुतरां गुरवः पूजनीया इति, यतश्चैवमाचार्या यद्वदन्ति किमपि तथा तथाऽनेकप्रकारं भिक्षुः साधुस्तस्मात्तदाचार्यवचनं । नातिवर्तेत, युक्तत्वात्सर्वमेव संपादयेदिति सूत्रार्थः ।।१६।। ||३८७।। For Private and Personal Use Only

Loading...

Page Navigation
1 ... 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466