Book Title: Dashvaikalika Sutram
Author(s): Haribhadrasuri,
Publisher: Shripalnagar Jain S M P Trust
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
श्रीदशवैकालिकं
श्रीहारि० वृत्तियुतम्
| ।। ३९८ ।।
www.kobatirth.org
इहलोकनिमित्तं लब्ध्यादिवाञ्छया तपः अनशनादिरूपं अधितिष्ठेत् न कुर्याद्धर्म्मिलवत् १, तथा न परलोकार्थं जन्मान्तरभोगनिमित्तं तपोऽधितिष्ठेद्ब्रह्मदत्तवत्, एवं न कीर्त्तिवर्णशब्दश्लाघार्थ मिति सर्वदिग्व्यापी साधुवादः कीर्त्तिः एकदिग्व्यापी वर्णः, अर्द्धदिग्व्यापी शब्दः, तत्स्थान एव श्लाघा, नैतदर्थं तपोऽधितिष्ठेत्, अपि तु नान्यत्र निर्जरार्थ मिति न कर्मनिर्जरामेकां विहाय तपोऽधितिष्ठेत्, अकामः सन् यथा कर्मनिर्जरैव फलं भवति तथाऽधितिष्ठेदित्यर्थः चतुर्थं पदं भवति । भवति चात्र श्लोक इति पूर्ववत् । स चायं विविधगुणतपोरतो हि नित्यं अनशनाद्यपेक्षयाऽनेकगुणं यत्तपस्तद्रत एव सदा भवति निराशो निष्प्रत्याश इहलोकादिषु निर्जरार्थिकः कर्मनिर्जरार्थी, स एवंभूतस्तपसा विशुद्धेन धुनोति अपनयति पुराणपापं चिरन्तनं कर्म, नवं च न बध्नात्येवं युक्तः सदा तपः समाधाविति सूत्रार्थः ॥ ४ ॥
चडव्विहा खलु आयारसमाही भवइ, तंजहा- नो इहलोगट्टयाए आयारमहिट्टिज्जा १, नो परलोगट्टयाए आयारमहिट्ठिजा २, नो कित्तिवण्णसद्दसिलोगट्टयाए आयारमहिट्टिज्जा ३, नन्नत्थ आरहंतेहिं हेऊहिं आयारमहिट्ठिजा ४ चउत्थं पयं भवइ । भवइ अ इत्थ सिलोगो - जिणवयणरए अतिंतिणे, पडिपुन्त्राययमाययट्ठिए। आयारसमाहिसंवुडे, भवइ अ दंते भावसंधए ।। सूत्रम् ५ ।। अभिगम चउरो समाहिओ, सुविसुद्धो सुसमाहिअप्पओ। विउलहिअं सुहावहं पुणो, कुव्वइ अ सो पयखेममप्पणो ॥ सूत्रम् ६ ॥ जाइमरणाओ मुच्चइ, इत्थंथं च चएड़ सव्वसो । सिद्धे वा हवड़ सासए, देवे वा अप्परए महड्डिए ।। सूत्रम् ७ ।। त्तिबेमि ॥ चउत्थो उद्देसो समत्तो ।। ४ ।। विणयसमाहीणामज्झयणं समत्तं ।। ९ ।
उक्तस्तपःसमाधिः, आचारसमाधिमाह - चतुर्विधः खल्वाचारसमाधिर्भवति, तद्यथे त्युदाहरणोपन्यासार्थः, नेहलोकार्थमित्यादि चाचाराभिधानभेदेन पूर्ववद्यावन्नान्यत्र आर्हतैः अर्हत्संबन्धिभिर्हेतुभिरनाश्रवत्वादिभिः आचारं मूलगुणोत्तरगुणमयमधितिष्ठेन्नि
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
| नवममध्ययनं विनयसमाधिः, चतुर्थोदेशकः
सूत्रम्
4-9
तप
समाध्याचारसमाधिस्थानम्।
।। ३९८ ।।

Page Navigation
1 ... 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466