SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ ११८ दशकण्ठवचम् मीशावास्यादिवाक्यघटित फलितम् । पौरुष तु रामायण महाभारतादिघटितम् । 'स्वाध्यायोऽध्येतव्य' इत्यध्ययन विधिविशेषसत्तायामपीह फले विशेषाभाव इति भगवतो वशिष्ठस्याशय । अतएवान्यत्रापि - 'स्त्री शूद्रद्विजबन्धूना त्रयी न श्रुतिगोचरा । इति भारतमाख्यान कृपया मुनिना कृतम् ॥' इत्युपदिष्टम् ||११८ || पौरुषे अर्थवादमुत्थापयति— अपि पौरुषमादेय शास्त्र चेद् युक्तियोधकम् । अन्य वार्षमपि त्याज्य भाव्य न्यान्यैकसेविना ॥ ११६॥ अपि पौरुषमिति । त्याज्यमित्यस्य त्यागे न तात्पर्यमपितु सुखावबोधने शासने । अर्थवादे स्वार्थे तात्पर्याभाव इत्यन्यत्र विस्तर ॥ ११६ ॥ युक्तियुक्तमुपादेय वचन बालकादपि । अन्यत्तृणमिव त्याज्यमप्युक्त पद्मजन्मना ॥१२०॥ युक्तियुक्तमिति । उक्तस्यैवोपवृ हणम् ॥१२०॥ योsस्मत्तातस्य कृपोऽयमिति कौपीः पिवत्यपः । मुक्या गाड़ी : सुधाधारास्त शिष्यात् कोऽतिरागिणम् ॥ १२१ ॥ योऽस्मदिति । ' तातस्य कूपोऽयमिति ब्रुवाणा क्षार जल कापुरुषा पिबन्ति' इत्येवजातीयकेना भारणकेन सुप्रसिद्धमेतत् ॥ १२१ ॥ उक्तमर्थदृष्टान्त विनेये भगवति सक्रामयति दृष्टान्तेन विना राम । नापूर्वार्थोऽबुध्यते । प्रदीपमन्तरा नक्क प्रदर्शनगृह यथा ॥ १२२ ॥ दृष्टान्तेनेति । अत्र - ' -'लौकिकपरीक्षकारणा यस्मिन्नर्थे बुद्धिसाम्य स दृष्टान्त 1 ( न्या० द० १|१|२५ ) इत्यक्षपादीय सूत्रम् ॥ १२२॥ दृष्टान्ते या विशदयति- राघव ! दृष्टान्तैस्त्व मयात्र प्रबोध्यसे । सर्वे कारणास्ते हि प्राप्य तु सदकारणम् ॥ १२३॥
SR No.010592
Book TitleDashkanthvadham
Original Sutra AuthorN/A
AuthorDurgaprasad Dvivedi
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1960
Total Pages166
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy