Book Title: Dashashrut Skandh Granth
Author(s): Kulchandrasuri, Abhaychandravijay
Publisher: Jain Shwetambar Murtipujak Sangh
View full book text
________________
"श्रीदशाश्रुतस्कंधे असमाधिस्थान-अध्ययनम्-१
विभासितव्यो जहा आवस्सए । एसो दसाण तोहो' पिंडत्थो वण्णितो समासेण, एतो एकेक्कं पुण अज्झयणं कित्तइस्सामि ।
असमाहिय-'सबलत्तं अणासादण-गणिगुणा 'मणसमाही । 'सावग-"भिक्खूपडिमा 'कप्पो मोहो "नियाणं च ||७|| दसाणं पिंडत्थो एसो मे वण्णिओ समासेणं । एत्तो एक्केकंपि य अज्झयणं कित्तइस्सामि ||८||
एतेसिं दसण्हं अज्झयणाण इमे अत्याहिगारा भवंति । तं जहा-'असमाहि य 'सबलत्तं अणसादण- गणिगुणा 'मणसमाही । सावग-"भिक्खुपडिमा 'कप्पो मोहो १०निदाणं च ||७||
तत्थ पढमं अज्झयणं असमाहिट्ठाणंति तस्स चत्तारि अणुओगद्दारा भवंति । तं जहा-उवक्कमो निक्खेवो अणुगमो णओ । तत्थोवक्कमो णामादि छव्विहो । तं परूवेतुं पुव्वाणुपुवीए पढमं, पश्चानुपुव्वीए दसमं, अणाणुपुव्वीए एताए चेव एगादियाए एगुत्तरियाए दस-गच्छ-गताए सेढीए अण्णमण्णमब्मासो दुरूवुणो । अत्याहिगारो से समाहीए तस्सेव रक्खणट्ठा असमाहिट्ठाणा परिहरिज्ज । गतो उवक्कमो । निक्खेवो तिविहो-ओहनिप्फण्णो नामनिप्फन्नो सुत्तालावगणिप्फण्णो । ओहनिप्फन्नो अज्झयणं अज्झीणं आउज्झवणा सव्वं परूवेऊणं नामनिप्फन्ने निक्खेवे असमाधिठ्ठाणा दुपदं नाम असमाधी हाणं च । अ-मा-नो-नाः प्रतिषेधे ण समाही असमाही, असमाधीए हाणं असमाधिट्ठाणं, जेणाऽऽसेवितेण आतपरोभयस्स वा इह परत्र उभयत्र वा असमाधी होति तं असमाधिट्ठाणं असमाधिपदमित्यर्थः । तथा समाधी दुविहा-दव्वे भावे य, दव्वसमाधी
दलं जेण व दवेण समाही आहियं च जं दख् । भावो सुसमाहितया जीक्स्स पसत्थ-जोगेहिं ।।९।।
दव्वसमाधी समाधि-मत्तादिर, अहवा यस्य ययोर्येषां वा द्रव्याणां समाही अविरोध इत्यर्थः । जेणेव दव्वेण भुत्तेण समाही भवति । आहितं च जं दव्वं आधितमारोवितं जेण दव्वेण तुलारोवितेण ण कतो वि णमति समतुलं भवति सा दव्वसमाही ।
__भावसमाधी गाथापच्छद्धेण एत्थ भण्णइ-भावो सुसमाहितता पच्छद्धं भावसमाधी नाणदंसणचस्तिाणं परोप्परतो समाही अविरोध इत्यर्थः । तेहिं वा १. ओहो इत्यपि पाठः ओघतः । २. समाधिहेतु मात्रकादि-भाजनादि । ఉదయంయంయంయంయంయంయంయంయdicted

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174