Book Title: Dashashrut Skandh Granth
Author(s): Kulchandrasuri, Abhaychandravijay
Publisher: Jain Shwetambar Murtipujak Sangh
View full book text
________________
महत्तपस्कर्ता वैयावृत्यकर्तरि सति स्वीकार्यः । चर्तुमास्यां नियमितासनवताभाव्यम् । समिति-अपालने संयमविराधना । स्थंडिलभूमि-स्वरूपम् । किमर्थं लोचोऽवश्यं कर्तव्यः । सत्ते वहेति । अणातावियस्स संथारगपादादीणं पणगकंथूहि संसज्जते, तक्कज्जअणुवभोगो, उवभोगनिरत्यए य अधिकरणं । उवभुंजमाणस्स जीववधो । असमितो इरियादिसु । भासणे संपातिमवधो । दुण्णेयो णेहच्छेदो ततियाए । पढमचरिमासु दोण्हं अपेह अपमज्जणे दोसो नेहो-आउक्कातो चेव, नेहच्छेदोपरिणतो वा ण वा व्विन्नेओ ततियाए एसणाए समितीएत्ति । अभिक्खणं २ ठाण-निसीअण-तुअट्टण उवहि आदाणनिक्खेवे जधा जहा एताणि हाणाणि संथारादीणि ण परिहरंति तहा तहा संजमे दुआराधए | जो पुणअभिग्गहितसेज्जासणितो भवति तस्य अनादानं भवति कर्मणां असंयमस्य वा । उच्चो कातव्वो, अकच्चो बंधितव्वो, अट्ठाए एक्कसिं पक्खस्स, अड्डगा चत्तारि, बद्धासणेणं होतव्वं कारणे उठेति, संथारगादी आतावेतव्वा, पमज्जणासीलेण य भवितव्वं , जधा जधा एताणि करेति तहा तहा संजमो सुट्ट आराहितो भवति, सुकरतो वा, ततो मोक्खो भवति ।।
वासावासं तओ उच्चार तउत्ति-अंतो तओ अहियासिताओ, अणहियासियाओ वि तओ, आसन्ने मज्झे दूरे एक्केक्का वाघातनिमित्तं एवं बाहिपि ३ । ओस्सन्नं-प्रायशः प्राणा बीजा बगा संखणग इंदगोवगादिः प्राणा । अहुणुभिण्णा बीजा तो हरिता जाता, आयतनं-स्थानं । वासावासं तओ मत्तया ओगिण्हित्तए तं उच्चारमत्तए ३ वि । वेलाए धरिते आयविराहणा वाऽसंते संजमविराहणा य, बाहिं णितस्स गुम्मियादि-गहणं, तेण मत्तए वोसिस्तिा बाहिं णिता परिठ्ठवेंति, पासवणेवि आभिग्गहितो धरेति, तस्सासति जो जाहे वोसिरति सो ताहे धरेति ण णिक्खिवति । सुवंतो वा उच्छंगे ठितयं चेव उवरि दंडए व दोरेण बंधति गोसे असंसत्तियाए भूमीए अण्णत्य परिहवेति ।
__वासावासं नो कप्पति णिग्गंथा २ परं पज्जोसवणातो गोलोमपमाणमेत्तावि केसा जाव संवच्छरियथेरकप्पे उवातिणावेत्तएत्ति अतिक्कमितए, केसेसु आउक्कातो लग्गति, सो विराधिज्जेति, तेस्य उल्लंतेसु छप्पितियातो समुच्छंति, छप्पईयाओ य कंड्यंतो विराधेति, अप्पणो वा क्खतं करेति, जम्हा एते दोसा तम्हा गोलोमप्पमाणमेत्तावि ण कप्पंति, जति च्छुरेण कारेति कत्तरीए वा, आणादी ताओ छप्पितियातो छिज्जंति, पच्छा कम्मं च पहावितो करेति, ओभामणा, तम्हा लोतो कातव्वो, तो एते दोसा परिहरिता भवंति । भवे कारणं, ण करेज्जा वि लोयं । असहू ण तरति अहियासेत्तुं लोयं, जति करेति अन्नो वा उवद्दव्वो भवति, बालो रुएज्ज वा धम्मं वा छड्डेज्जा, गिलाणो वा, तेण लोओ न adddddddddddddd[१०७ ddddddddddddda

Page Navigation
1 ... 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174