Book Title: Dashashrut Skandh Granth
Author(s): Kulchandrasuri, Abhaychandravijay
Publisher: Jain Shwetambar Murtipujak Sangh

View full book text
Previous | Next

Page 154
________________ आयाति-स्थानस्य निक्षेपो णामादि चतुर्विधः । न मोक्षोऽसंयतस्स । सदाऽप्रमतः श्रमणो मोक्षं प्राप्नोति । दव्वं दवसभावो भावो अणुभवण ओहतो दुविहो । अणुभवण छबिहो ओहओ उ संसारिओ जीवो ||१३२।। दव्वायातित्ति-द्रव्यात्मलाभः यथोत्पन्नस्य घटद्रव्यस्य घटात्मलाभः, यथा नारकस्य नारकत्वेनात्मलाभः, क्षीरस्स वा दधित्वेनोत्पत्तिः । एवं सर्वत्र । भावायातिअणुभवणा सा दुविहा-ओहतो विभागतो य । विभागतो छविहा-यो हि यस्य भावस्यात्मलाभ : औदयिकादे: स भावाजाती होति । उदयिकस्य गति-कषायलिंग-मिथ्यादर्शना-ऽज्ञाना-ऽसंयता-ऽसिद्ध-लेश्याश्चतुश्चतुस्त्र्येकैकैकैक-षड्-भेदाः । नारकादि-गतित्वेनात्मलाभः, औपशमिकस्य औपशमिकत्वेन, एवं शेषाणामपि भावानां । ओहतो को भावाजातिः ? उच्यते-ओहे संसारितो जीवो भावाजातिः, न तस्मात् संसारिकभावाद् जीवोऽर्थान्तरभूतो, मृतस्य जातिमरणं । तदुक्तंअकाममरणिज्जा, इह तु आजातिर्वर्ण्यते सा तिविधा-जातीआ० जाती आजातीया पच्चाजातीय होइ बोधव्वा । जाती संसारत्या आजाती जम्ममन्नयरं ||१३३।। जाती संसारत्थाणं नरकादि ४ आजातिः जन्ममन्यतरंति । सम्मूर्छनगर्भोपपातं जन्म | पच्चायाति-जत्तो चुओ० गाथा सिद्धा । जत्तो चुओ भवाओ तत्थे य पुणोवि जह हवति जम्मं । सा खलु पच्चायायी मणुस्स तेरिच्छए होइ ॥१३४।। कामं असंजतस्स० गाथा कामं असंजयस्सा णत्थि हु मोक्खे धुवमेव आयाई । केण विसेसेण पुणो पावइ समणो अणायाई ॥१३५।। ____ काममवधृतार्थे एकान्तेनैव असंजतस्स नास्ति मोक्षः । हुः पादपूरणे । ध्रुवमेव निच्छएण आयाति- त्रिविधा । केणंति कतरेण विसेसेण पुण दाणि पावति प्राप्नोति समणो भूत्वा अनाजातिर्मोक्ष इत्यर्थः । उच्यते-मूलगुणउत्तरगुणा० गाथामूलगुण-उत्तरगुणे अप्पडिसेवी इहं अपडिबद्धो । भत्तोवहि-सयणासण-विवित्त-सेवी सया पयओ ||१३६।। ___पंच ता मूलगुणा, उत्तरगुणाः पिंडस्स जा विसोधी गाथा । आदौ प्रतिपत्तिः मूलगुणानां पच्छा उत्तरगुणानां', संजमघाती मूलगुणाः क्रमेण उत्तरगुणाः, १. प्रतिपत्तिः । ఉంటుందమయంతరం Rahయయతతంగమంతం

Loading...

Page Navigation
1 ... 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174