Book Title: Dashashrut Skandh Granth
Author(s): Kulchandrasuri, Abhaychandravijay
Publisher: Jain Shwetambar Murtipujak Sangh

View full book text
Previous | Next

Page 133
________________ ''श्रीदशाश्रुतस्कंधे पर्युषणाकल्प-अध्ययनम्-८ 'सिलिहिति । आह तेणंति निच्चाणबद्धेणं-अक्खाणग-बद्धेण वा एवंवादिणा, णट्टेण नच्चिरेणं, गीएणं संसद्दितेण, वादितेणं आतोज्जाभिघातसद्देणं, आतोज्जेकदेसोयं, तंति एता तंत्री प्रतीता, तलं-हत्थपुडं, तालं कंसालिया, तुडियाणि-वादित्ताणि, एतेसिं घणोवमेण मुरवाणय पडुणा विसद्देणं पवाइतरवेणं । हिताणुकंपएणं देवेणंति हितो सक्कस्स अप्पणो य अणुकंपतो भगवतो ।। अट्टणसाला वायामसाला । सतं वाराउ जं पक्कं तं सयपागं सतेणं वा काहावणाणं । पीणणिज्जेहिंति-रसादिधातुसमकारीहिं, दीवणिज्जेहिं-अग्गिजणणेहिं, दप्पणिज्जेहिं-बलकरहिं, मदणिज्जेहिं चम्मट्ठि-वद्धणेहिं, तिप्पणिज्जेहिं मंसोवचयकरेहि, छेया- बावत्तरीकलापंडिता, दक्खा कज्जाणं अविलंबितकारी, पट्टा-वाग्मिनः, निउणा क्रीडाकुशला, सुद्धोदकं उन्होदकं, गणणायगा प्रकृतिमहत्तरया, दंडनायका इसरा, भोइया तलवर-पट्टबद्धा, तलवरा राज-स्थानीया इत्यर्थः । माडंबिया-पच्चंत-राइणो, कोडुंबिया गाममहत्तरा, ओलग्गगा इभा, णेगमादिणो वणिया, सेट्ठी पट्टवेठ्ठणो२, तदधिवो महामंती हत्थिसाहणोवरिगो, गणगा भंडारिया, अमच्चो रज्जाधिटायगो, चेडगा पादमूलीया, पीढमद्दा-अत्थाणीए आसणासीण-सेवगा, णगरमिति पगतीओ, निगमा कारणिया, संधिवाला-रज्जसंधि-रक्खगा । जीवितारिहं पीतिदाणंति जावज्जीवं पहुप्पितुं जोग्गं । पेत्तेज्ज इति पित्तियए । आतोधिएत्ति अब्भंतरोधी । पाईणगामिणी पुव्वद्दिसा-गामिणी छाया ।। 'मंजुमंजुणा घोसेण अपडिबुज्झमाणे' ति ण णज्जति, को किं जंपति । वियावत्तस्स चेतियस्स वियावत्तं णामेणं, वियावत्तं वा व्यावृत्तं 'चेतियत्तणाओ जिण्णुज्जाणमित्यर्थः । कट्टकरणं-क्षेत्रं । आवीकंमं-पगासकतं, रहोकम्म-पच्छन्नकतं सेसं कंठं जाव अट्ठियग्गाम-णीसाए पढमं अंतरावासं वासावासं उवागते, अंतरे वासा अंतरवासा इति वासारात्रस्याख्या । उक्तं च-६अंतरघण-सामलो भगवं । पावा देवेहिं कतं णाम , जेण तत्थ भगवं कालगतो । रज्जुगा लेहगा तेसिं सभा रज्जुगसभा अपरिभुज्जमाणा करणसाला | छउमत्थकाले जिणकाले य एते वासास्ता । पणियभूमि-"वज्जभूमि । कत्तिए मासे कालपक्खे चरिमा रतणी अमावसा कालं अंतं गतः कालगतः कायद्वितिकालात् भवहितिकालाच्च वीतिक्कंतो संसारातो संमं उज्जातो, ण जधा अन्ने, समस्तं १. सिलिट्टत्ति' पाठः संभाव्यते, तथा च गीतवादित्ररवेण संगत इत्यर्थः । “मुरजानाम् । २. बद्धवेट्टणो इति पाठान्तरम् ३. पितृव्यः सुपार्श्व : ४. 'आहोवियेत्ति' पाठान्तरम् । 'आभोतिए' पाठः संभाव्यते, आभ्यन्तरः अवधिः । ५. चेत्यत्वात् । ६. वर्षारात्रघनश्यामल इत्यर्थः । ७. अनार्यदेशः । ఉండి ఉంటుంతీం 00 అతీతీతంంంంం

Loading...

Page Navigation
1 ... 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174