Book Title: Danadikulak Vrutti Author(s): Devendrasuri, Labhkushal Gani Publisher: Shravak Hiralal Hansraj View full book textPage 6
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दाना- धन नास्त्युदकं नास्ति । नास्ति गेहे युगंधरी ॥ न शाकमध्ये लवणं । यन्नास्ति तन्न तुज्यते वृत्तिः ॥१॥अतो मद्गृहे त्वत्प्रसादाकिमपि नास्ति, केवलं दारिद्यमेवास्ति, पुनः साप्राह रे निर्माग्य? स्व| यि देशांतरे गते सति श्रीवीरो मेघवत्परिवृष्टः, सर्वेऽपि धनिनो जाताः, एवं सति व परदेशं गतः छ जार्यया तर्हितः सन् स निर्वेदमापन्नः, पुनः जार्या प्राह रे दरिद्र एनमेव स्वामिनं पश्चात् परित्रम, येनैतावंति वस्तूनि दत्तानि स एव त्वांप्रति दास्यति; इति श्रुत्वा सोमिलादिजः श्रीमहावी प्रति मार्गयितुं गवेषमाणः सन पश्चादागतः, जगवतोऽग्रे च कर योजियित्वा तेन बहुप्रार्थनां कर्तुमारब्धा, हे स्वामिन दुःखितोऽस्मि, निराधारोऽस्मि, जन्मदरिद्री चास्मि, मया अनेकशो जनाः प्रार्थिताः, परं केनापि ममाजशा न पूरिता, त्वं स्वामिन् पुष्करावर्तवत्परिवृष्टः, तदा अनाग्यशेखरोऽहं गृहे नाऽनुवं, तस्मादधुना बबरणे समागतोऽस्मि, हे स्वामिन्! मांप्रति किंचित्प्रदेहि, ममाशां नि फलां मा कुरु? मम दारिद्यं चूरयेत्युक्त्वा ब्राह्मणजातित्वादहुदीनवचनानि लपयितुं लमः, ततो ज. गवतोऽनुकंपा समुत्पन्ना, वीरेण विचारित किंददामि, मम निग्रंथस्य पार्श्वे किमपिनास्ति, प्रार्थनानंगेऽपिलघुता स्यात्, यतः-तिण लहुअ तुस लहुअं । तिणलहुरं च पत्रणा बहुध ॥ तत्तो वि सोय For Private and Personal Use OnlyPage Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 370