Book Title: Danadikulak Vrutti Author(s): Devendrasuri, Labhkushal Gani Publisher: Shravak Hiralal Hansraj View full book textPage 4
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दाना जिणो ॥ १ ॥ व्याख्या-राज्यसारं राज्यरहस्यं राज्य नारं द्रव्यं वा परिह य संयमैकगुरु नारमु पाट्य वृत्तिः| ईदृशः श्रीमहावीरः स्कंधादेवदूष्यं वस्त्रं ददानः सन जयवान प्रवर्ततु. एतचरित्रं प्रसिध्मेव, श्रीक | ल्पसूत्रवृत्त्यनुसारतो ज्ञेयं, तथापि अपचरित्रं लिख्यते, यथा| दत्रियकुंडग्रामनगरे सिखार्थराजा परिवमति, तस्य पट्टराझी त्रिशला, तया चतुर्दश वनसूचि तः श्रीवर्धमानः प्रसवितः, अनुक्रमेण यौवनं प्राप्तः सन् स मालवनरपतिदत्रियस्य यशोदानाम्नी पु. त्री मातापित्रोराग्रहेण परिणीतवान् , तया सह विषयसुखं झुंजानोऽस्ति, ततोवीरस्य प्रियदर्शनानाम्नी पुत्री जाता, सा च प्रवरनरपतिसुतस्य व नागिनेयस्य जमालेः परिणायिता, तस्यापि शेषवतीनाम्नी पुत्री जाता, सा च जगवतो दोहीत्रीयर्थः, ततोऽनंतरं जगवतोऽष्टाविंशतिवर्षातिकमे पितरौ तुर्य व र्ग माहेंडं गतो, ततो वीरः संपूर्णाजिग्रहः सन् नंदिवर्डनं ज्येष्टभ्रातरं दीदार्थमनुज्ञापितवान्; स गायातो जणति-जिजाया मम जणणी-जणयविरहऽहियस्स ।। तुहविरहयग्गि सुंदर । स. यंवि खारोवमो होई ॥ १ ॥ व्याख्या-ततो वीरंपति भणति ज्येष्टनाता नंदिवर्धनः हे व्रातः! ज. ननीजनकमरणदुःखितस्य मम त्वहिरहामिः हे सुंदर स्वयमपि दारोपमो नवति. विरक्तात्मा स्वा For Private and Personal Use OnlyPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 370