Book Title: Danadikulak Vrutti
Author(s): Devendrasuri, Labhkushal Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 11
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दाना| गुरु यो दातुं लानः, तदा गुरुतिः प्रोक्तं एतान्यप्यकल्पनीयानि, वयं सचित्तफलानि न जदयामः, ! एवं गुरूणां निस्पृहत्वादिगुण रंजितः सन् स धनसार्थवाहः खचित्तेऽत्यंतमानंदितः. ततोऽनंतरं स सार्थवाहो गुरुसहितश्चलितः, पथि गति सति कतिचिदिनेषु व्यतिक्रांतेषु सत्सु वर्षातुः समायाता, तदा सर्वेऽपि लोकास्तत्रारण्यमध्य एव स्थिताः, केनचित् सार्यवाहमित्रेण श्रावकेणात्मवमनार्य तृ. | गृहं कृतं, तत्र श्रीधमघोषसूरयः सुखेन स्थिताः स्वाध्यायादिधर्मध्यानं कुर्वतः कालं निर्गमयंति स्म. अथ वर्षाऋतौ व्यतिक्रांते सति सार्थः प्रस्थितुं लग्नः, सार्थवाहेन रात्रौ सुप्तेन सता चिंतितं मया सर्वसार्थचिंता कृता. परं न कोऽपि विस्मृत इति चिंतिते सति श्रीधर्मघोषमूरयः संस्मृताः अथ रात्रौ गतायां प्रजाते जैनधर्मिणा माणिद्रनाम्ना मित्रेण साई म मार्यवाहः गुरुसमीपे समागतः, गुरून वंदित्वा स्वापराधं च दमयति, हे स्वामिन् ! एतावनिर्दिवसैमया भवतां जोजनादिचिंता न कृता तन्मेऽपराधं दामध्वं? दमापात्रेण गुरुणा प्रोक्तं हे महानुनाव! साधुनामाहाराद्यलब्धौ तपः सां वृधिः, लब्धौ च देहस्य धारणा. तस्मात्त्वं चिंतां मा कुरु? ततः सार्थवाहेनोक्तं स्वामिन् मम | स्थानके साधवः प्रेषणीयाः, गुरुणापि सार्थवाहस्यातिनावं ज्ञात्वा द्वौ साधू तत्र प्रेषितो. सार्यवहेन। For Private and Personal Use Only

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 370