Book Title: Danadikulak Vrutti Author(s): Devendrasuri, Labhkushal Gani Publisher: Shravak Hiralal Hansraj View full book textPage 9
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दाना| जिनें.र्मुनीश्वरैश्च धर्मदानं प्रशंसितं, धर्मवति पात्रबुध्या मोदनिमित्तं नष्कत्वेन यहीयते तद्दानं । न श्रेष्टं ज्ञातव्यमिति जावार्थः १, गाथा-दाणं सोहग्गकरं । दाणं आरुग्गकारणं परमं ।। दाणं नो. " गनिहाणं । दाणं गणं गुणगणाणं ॥ ३ ॥ व्याख्या-दानं सौनाग्यकर दातुः सौनाग्यं सर्वत्र | विस्तारयति १, दानं पुनः आरोग्यादिकारणं परममुत्कृष्टं, दाता हि सर्वेषां दुःखानि स्फोटयति ततोऽ सौ नीरोगशरीरं लगते २, पुनः दानं गोगनिधानं, दानात् सर्वेऽपि जोगं प्राप्नुवंति ३, दानं स्था नकं गुणसमूहानां, दानमध्ये सर्वे गुणाः समागताः ॥ ४ ॥ गाथा-दाणेण फुर कित्ती । दा. णेण हो निम्मला कांति ॥ दाणावज्जीपहियन । वैरिवि हु पाणियं वह ॥ ४ ॥ व्याख्यादानेन कृत्वा कीर्तिः प्रस्फुरति, जगन्मध्ये बहुकीर्तिर्जायते १, पुनः दानेन कृत्वा शरीरस्य निर्मला कांतिवति २, तथा दानेनावर्जितहृदयः सन् वैरीयपि पानीयं वहति,पाठांतरे वैरीविहुं पाणियंवहर इति पाठे क्रोधानलज्वालया तप्तो वैरी दानापानीयोपमो नवति ॥ ४ ॥ गाया-धणसबवा हजम्मे । जं घियदाणं कयं सुसाहूणं ॥ तकारणमुसजिणो । तेमुक्कापियामहो जानं ॥ ४ ॥ | व्याख्या-धनसार्थवाहनवे यद् घृतदानं दत्तं त्रयोदशमनवे सुसाधून्प्रति, तत्कारणात् ऋषनजिन For Private and Personal Use OnlyPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 370