Book Title: Danadikulak Vrutti
Author(s): Devendrasuri, Labhkushal Gani
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना- मंकीघातोद्भतं पापं तेन नालोचितं. तदा क्षुल्लकेन किंतितं ध्रुवं तेन तत्पापं विस्मृतं संनवति,
परमधुना पारणाक्सरे कथनतस्तस्य क्रोधः प्रादुर्भविष्यति, ततः प्रतिक्रमणवेलायां चेदसौ विस्म
रिष्यति तदाहं तस्यैतत्स्मारयिष्यामीति विचिंत्य स मौनमाधाय स्थितः, अथ संध्यासमये सर्वेऽपि ३२
मुनयः प्रतिक्रमितुं लमाः, थालोचनासमये च सर्वैर्निजनिजपापमालोचितं, परं तेन तपस्विना में मुकीघातपापं नालोचितं, तदा सरलमानसेन कुल्लकेनोक्तं भो पूज्य अद्य यदावामाहारार्थ गतौ त. दा भवत्पादतले मंकी मृता, ततस्तत्संबंधिपापमालोचयध्वं ? तत् श्रुत्वातीवकुपितोऽसौ तपस्वी मु. निः प्रोवाच रे मूढ पिथिकीशोधनपूर्वकं गलतो मम पादतले मंकी कुतः समायाता ? ततोऽनृतवचनजल्पाकस्य तव तत्फलं दर्शयामीत्युक्त्वा स क्रोधांधः पट्टकमादाय कुल्लकमारणाय धावितः, परं सूचिभेद्योपाश्रयमध्यस्थांधकारे तस्य शिरः स्तंनेनास्फाल्य भने, मृत्वा स प्रचंडो दृष्टिविषसो जातस्तत्र तस्य कथंचिज्जातिस्मरणानं समुत्पन्न, ततश्च तेन चिंतितं धिग्ममेदं क्रोधफलं समुडू.
तमतोऽस्मिन् नवेऽहं कदाचिदपि क्रोधं नो करिष्यामि, प्रासुकाहारं च जदयिष्यामि, देवश्च मे | वीतरागः, सुसाधुश्च गुरुः, केवलिपणितधर्मश्च मम शरणमिति सम्यक्त्वयुतां प्रतिज्ञां विधाय दिवसे।
For Private and Personal Use Only

Page Navigation
1 ... 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370