Book Title: Danadikulak Vrutti
Author(s): Devendrasuri, Labhkushal Gani
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना- पायाः कृताः परं तया दानं नैव दत्तं. ततो राझा कालकसूकरिकमाहृय कथितं त्वं हिंसां मा कुरु?
तथापि तेन तन्न स्वीकृतं, तदा राज्ञासौ बछहस्तपादः कूपमध्ये रदितस्तत्रस्थोऽपि स मनसा जीवा
न्मारयति. अथ श्रेणिकेन प्रनोः समीपे समागत्योक्तं हे स्वामिन कालकसूकरिको मया जीवहिं ३५५
सातो रदितोऽस्ति. प्रतुणोक्तं हे राजन स कूपमध्यस्थितो मनसापि पंचशतमहिषवधकरणरूपां जी. वहिंसां करोति. तदा खिन्नेन श्रेणिकेनोक्तं हे स्वामिन् तर्हि किं मम नरकगमननिवारणोपायः क श्चिदपि नास्ति ? प्रतुणोक्तं हे राजन त्वं खेदं मा कुरु ? भविष्यचतुर्विशत्यां त्वं मादृश एव प्रथम तीर्थकरो भविष्यसि, तत् श्रुत्वा संतुष्टो नृपो निजस्थाने जगाम, प्रनुरप्यन्यत्र विजहार. ॥ इति श्रीभावकुलके दरांकदेवकथा ॥ ___गाथा-विरयाविरयसहोयर । नदगस्स नरेण नरियसरियाए । भणियाए सावियाए । दि. नो मग्गुत्ति भाववसा ॥ १६ ॥ व्याख्या-विरताऽविरतौ हो जातरौ, तयोरेको जाता मुनिर्दितीय
श्च श्रावकस्तो हावप्युद्दिश्य श्राविकाग्निनणितया नदकपूरेण नरितयापि नद्या जाववशान्मार्गो द. | त इति गाथार्थः, नावार्थस्तु कथानकगम्यः स चेकं-जयपुरनगरे सूरानिधो राजा बनव, तस्य
For Private and Personal Use Only

Page Navigation
1 ... 357 358 359 360 361 362 363 364 365 366 367 368 369 370