Book Title: Danadikulak Vrutti
Author(s): Devendrasuri, Labhkushal Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 343
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दाना- पवत्या स्वप्नदृष्टं नरकस्वरूपं कथयितुं कोऽपि शक्तो न बच्व. तदा राजानिकापुत्राचार्यमाहूय नर कस्वरूपं पृष्टवान्, तदा गुरुणा तद्यथास्थितं नरकवरूपं निवेदितं. तत् श्रुत्वा चमत्कृता पुष्पचूलो वाच हे भगवन युष्माजिस्तत्स्वरूपं कथं झालं ? गुरुभिरुक्तं श्रुतझानेन तत्सर्वमपि झायते. तदा ३३५ राझ्या पुनः पृष्टं हे भगवन्नेवंविधं नरकदुःखं केन कर्मणा प्राप्यते ? गुरुनिरुक्तं महापरिग्रहपंचेंद्रि यवधमांसाहारादिभिर्महापापैः प्राणी पूर्वोक्तं नरकदुःखं प्राप्नोति. तत श्रुत्वा राझ्या तानि पापस्थानानि परित्यक्तानि. कतिचिदिवसानंतरं तया पुनः स्वप्ने स्वर्गसौख्यानि दृष्टानि. तदा राझा पृष्टाः पाखमिनः पूर्ववदेवासमंजसोत्तराणि ददुस्ततोऽसंतुष्टया राझ्या पुनराचार्याः पृष्टास्तैर्दत्तं च यथास्थितोत्तरं श्रुत्वाऽतीवहृष्टा राझी पाठ हे नगवन तानि स्वर्गसुखानि कथं प्राप्यते ? गुरुणोक्तं सम्यक्त्व युतशुध्चारित्रदेशविरतिपालनेन तानि सुखानि लन्यते. तत् श्रुत्वा वैराग्यमापन्ना राझी नृपंप्रति कथयामास हे स्वामिन्नस्मादिविधदुःखकल्लोलोबलितसंसारसागराजीताहं संयमप्रवहणं स्वीक मिला. मि, ततो मामाझा प्रदेहि ? राझोक्तं यद्यस्मिन्नेव नगरे स्थिता त्वं मद्गृहादाहारादिग्रहणं स्वीक रोषि तौव तुन्यमहं दीदाग्रहणादेशं दास्यामि. पुष्पचूलयापि तत्प्रतिपद्य दीदां गृहीत्वा तत्रैव न For Private and Personal Use Only

Loading...

Page Navigation
1 ... 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370